SearchBrowseAboutContactDonate
Page Preview
Page 1224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १९१२ ] समु(द्रि)ट्रीय वि० समुद्र+भवार्थे च छ वा । समुद्रभवे. पदाचे समुहह त्रि० सम्+उ+यह अच । श्रेठे, सम्यगुवहनकर्तरि च समुन्दन न० सम्+उन्द-ल्यट । सम्यगाद्रीभावे (भिला) । समुन्न न• सम् +उन्द-क । किने प्रार्दै । समुन्नत वि० सम् +उ+नम-क। छान्य चे शस्त्र भेदे पु० । समुन्नति कि० सम्+उ+नम-क्लिन् । उच्चतायाम् 'प्रायः पयोधरम मुत्रतिरल हेतुरि'त्य गटः । समुन्नड वि० सम्+उद्+नह क्त । गर्विते पण्डिसम्मन्ये , प्रभौ समु. गते च । कर्मणि क । उत्तोल्य बढे । समगावने च । समुन्नय पु० सम् +उ+नी-अच् । कई न यमे, सम्यग्नीती, उत्क्षेपणे. सम्पचित लि. सम्यक् उपचितम् उप+चिक्क। सुबली कते सबद्धिते च । सम्पजोषस अव्य. सम+उप+जुष-अम। अत्यन्तामन्द । समपेयिवस् त्रि० सम्+आप+रण-कतु । समीपगते । समुपोढ़ लि. समउप+यह-त । सङ्ग-ते में जाते च । समल्लेख पु० सम्+उ+लिख-घञ् । पादादिना भूम्यादेः खनने समूढ त्रि० सम+अह-वा वह-ल | राशीकते, अन पल ते 'समढमख पांसुरे इति' फग्वेदः भुग्न, दमिते, कवविधाहे, शोधिते च । सह मन महिते लि• । समूल पु० सङ्गतौ सन्धिहीनौ अरू यस्य । मृगभेदे । समूल लि. सह मूलेन भूतहिते 'समल धान म्यवधीदिति भट्टिः समूह पु० सम्+अह-धज । समुदये । समूहनी स्त्री. समातेऽनया ल्युट । सन्मानन्वाम् भावे ल्युट । समाज ने सम्यगूहकर चम०। समुद्घ पु० सम् + सह-ण्वत् | यज्ञियाग्नौ । समृद्ध वि० सम्यक परः काध त । अधिकसम्पत्तियुक्त, अति युद्धे समृद्धि स्त्री० समयक द्धिः सम+ध-हिन् । अतिसम्मत्तौ, हौ ... 'मधुसमृद्भिस मेधिते ति माघ । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy