________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११४३]
शैलाग्र न० शैलस्याग्रम् । पर्वतश्टङ्ग । गलाज न• शिलायां जायते जम-ड स्वार्थे ऽण । शैलजे । शै लाट पु. शैलं पत्र तमति अट-अण् । सिंहे, किराते, शुक्लवर्ण
काचे, देवले च। . शलादि पु० शिलादस्यापत्यम् इज । शिवपार्श्वचरे नन्दिनि । शैलालिन् प• शिलालिना सुनिन ' प्रोत नटसूत्रमधीयते णिनि ।
नटे शल। पली स्त्रीगील नेव स्वार्थे अण डीप । चारित्र, 'आचार्याणा मियं
लो यत्मामान्य नाभिधाय विशेषेण विटणोतीति प्राञ्चः । शैलूष पु० शिरूष स्थापत्यम् अण्ण् । नटे, विल्व क्षे, धूर्ते, तालधारके च शल षिक पु० शलघं तत्तिमन्चेष्टा ठक । 'वृत्त्यन्वेषी नटानान्तु म
त शैलपिकः स्मृत” इत्यु के नटत्त्यन्वे षिणि नट प्रधाने, तत्पन्यां रही• डीप 'नटी शैलूपिकी चैक रजकी वेणु जीविनीम् । गत्वा
चाट्रायणं कुर्यादिति स्मृतिः । . शलेद्र पुशैलः इन्द्र दूव । हिमालये । ६त । शैलेशादयोऽन्यत्र अलेन्द्रज पु० शैलेन्द्र हिमालये जायते जन-ड । भूजपक्षे । शलेय न० शिलायां भवः ढक । शैलजाख्ये गन्धद्रव्यभेदे पर्वतजात. माले वि० । मिहे, भमरे च पु० । शलोनवा स्त्रो० शैलं पर्वत दुङ्गिद्य भयति भू-अच । क्षुद्रपाषाणभेदि
नि दृच्चे पार्वत्याञ्च । शव न० शिवर्मा क र कृतो पन्धः अण। वेदव्यासप्रणीते शिवप्रभाव
वर्णनात्मके महापुराण भेदे । शियो देवताऽस्य अण् । शिवभक्त
वि० । तस्येदमण । शिवसम्बन्धिान त्रि० ] शयले न० । शवल न० शी+लञ् । पद्मकाछे, शैवाले च ‘वहतो बहुशवलक्ष्म___तामिति नैषधम् । शैवलिनी स्त्री. जयलानि सन्त्यस्याः इनि । नद्याम् । [र्थभेदे ।
बाल न. शी-वालन् स्वार्थे अण् । (शेलोयाला) जलजाते पदाशव्य पु०शिवेर्गौलापत्यम् जय। शिविगोलजे राजभेदे 'शैव्यश्च नर पुः
For Private And Personal Use Only