SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३-] विज्ञानाद्वैतशासन-परीक्षा ६१०. नन्वस्त्येव बहिरर्थप्रत्यक्षस्य बाधकम् , नीलतज्ज्ञानयोरभेदः सहोपलम्भनियमात्', द्विचन्द्रवत् , इत्यनुमानस्य तद्बाधकत्वादिति चेत् ; न; हेतोविरुद्धत्वात् । योगपद्यार्थे सहशब्दे तन्नियमस्याभेदविरुद्ध नाना(त्वे) भावात् । अभेदेऽपि चन्द्रद्वितये भाव इति चेत् ; न; तत्रापि यथा प्रतिभासं भेदभावात् । तथा तत्त्वमभेदोऽपि इति चेत् ; न, यथातत्त्वं सहोपलम्भस्यापि अभावात् एवं दृष्टान्तोऽपि साध्यसाधनविकल: स्यात् । तन्मात्रस्य हेतुत्वे तस्य भेदमात्र एव भावाविरुद्ध एव हेतुः स्यात् । तथा-असिद्धश्चायं हेतुः; यतो नर्तक्याघेकार्थसंगतदृष्टयः परचित्तविदो' वा नावश्यं तद्बुद्धि तदर्थं वा संविदन्तीति हेतोरसिद्धिः, नियमस्यासिद्धेः। नतकीरूपस्यापि बहुत्वान्न तन्नियमासिद्धिरिति चेत् ;न; तपस्यैकत्वात् । तत्र सर्वेषां सभासमवायिनां एकवाक्यताप्रतिपत्तेः । व्यामोहादेव कुतश्चित्तत्र तेषामेकवाक्यत्वं वस्तुतो नानैव तद्रूपमिति चेत् , कोशपानादेतत्प्रत्येतव्यं न प्रमाणतः कुतश्चिदपि तदभावात् । $ ११.अथ “सर्वे प्रत्ययाः निरालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवत्" [३० वार्तिकालं. पृ० ३५९ ] इत्यनुमानं प्रकृतबाधकमिति चेत् ; न; प्रकृतसाध्यसाधनप्रत्यययोः स्वार्थालम्बनत्वाभावेन हेतोविज्ञानमात्रसिद्धिः, हेतुसाध्ययोरभावात् । अथार्थवत्त्वे, ताभ्यामेव हेतोय॑भिचारात् । तदुक्तं भगवभिः; स्वामिभिः "अनर्थिका साधनसाध्यधीश्चेद्विज्ञानमात्रस्य न हेतुसिद्धिः । अथार्थवत्त्वं व्यभिचारदोषो न योगिगम्यं परवादिसिद्धम् ॥" [युक्त्यनु० श्लो० १८ ] इति . १२. तदेवं सकलबाधकवैधुर्यादभ्रान्तेन प्रत्यक्षेण बहिरर्थसिद्धेदृष्टविरुद्धं विज्ञानाद्वैतशासनम् । १३. तश्रेष्टविरुद्धं च, अनुमानावहिरर्थसिद्धेः। तच्चेदमनुमानम् -- 'सन्ति बहिरर्थाः साधनदूषणप्रयोगात्' इति कथं पुनरतो भावर्मिणो बहिरर्थस्य साधनम् , कथं च न स्यात् , अस्य सद्भावधर्मत्वे तद्वदसिद्धत्वापत्तेः; तदभावधर्मत्वे चातस्तदभावस्यैव सिद्धेविरुद्धत्वोपनिपातात्, तदुभयधर्मत्वे च व्यभिचारप्रसंगात् इति चेत् ; न, प्रत्येकोभयधर्मविकल्पविकलस्यैवास्याभ्यनुज्ञानात् । कथमेवं तस्य बहिरर्थभावं प्रत्येव लिङ्गत्वं न तदभावं प्रत्यपीति चेत् ; न; तत्रैव तस्याविनाभावनियमात् । धर्मिधर्मस्यापि कृतकत्वादेरनित्यत्वादौ तत एव गमकत्वोपपत्तेः न धर्मिधर्मत्वमात्रेण, एकेशाखाप्रभवत्वादावपि तदुपनिपातेनातिप्रसंगापत्तेः । १. "सकृत्सवेद्यमानस्य नियमेन धिया सह । विषयस्य ततोऽन्यत्वं केनाकारेण सिद्धयति ॥" प्र. वा. ३।३८८ २. एकत्वेऽपि । ३. सहोपलम्भनियममात्रस्य । ४. सभ्यानामित्यर्थः । ५. नर्तकीरूपम् । ६. कोशपानं = सौगन्ध्यम् । ७. बहिरर्थसद्भाव एव । ८. अविनामावनियमादेव । ९. पक्वानि एतानि फलानि एकशाखाप्रभवत्वात् उपयुक्तफलवदित्यत्र । ____ 1.-त्यैव ग० । 2. नीलदानयो ग० । 3. युग क०, ग०। 4. नानात्वभावात् क० । 5. भेदव. भावात् क० । भेद एव मावात् ख० । 6. भेदेऽपि क०, ख०।। 7. विरोधावा० क०, खः। 8. प्रत्येवं ग० । 9. -नित्यादौ ग०। For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy