SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kallassagarsuri Gyanmandir सूत्राणि ४६४ Coco C 100% 00000.00 ॥ तत्वार्थसूत्राणामनुक्रमः ॥ ८॥ पृष्ठाः सूत्राणि पृष्ठाः १९ शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ४३३ । ३५ गुणसाम्ये सदृशानाम् २० सुखदुःखजीवितमरणोपग्रहाश्च ४३८ ३६ घधिकादिगुणानां तु २१ परस्परोपग्रहो जीवानाम् । ३८ बन्धेऽधिको पारिणामिको च २२ वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य ३९ गुणपर्यायवद्रव्यम् २३ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ४४५ ४० कालश्च २४ शब्धबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतम छायाऽऽत. ४० सोऽनन्तसमयः - पोद्योतवन्तश्च ४४७ ४१ द्रव्याश्रया निर्गुणा गुणाः २५ अणवः स्कन्धाश्च ४५० ४२ तद्भावः परिणामः २६ भेदसंघातेभ्य उत्पद्यन्ते ४५२ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे पञ्चमोऽध्यायः २७ भेदादणुः --x-- २८ भेदसंघाताभ्यां चाक्षुषः अथ षष्ठोऽध्यायः २९ सद्रव्यलक्षणम् ३० उत्पादव्ययधोव्ययुक्तं सत् ४५५ १ कायवाङ्मनःकर्म योगः ३१ तद्भावाऽव्ययं नित्यम् १५७ २ स आस्रवः ३२ अर्पितानर्पितसिद्धः ४५८ ३ शुभः पुण्यस्याशुभः पापस्य ३३ स्निग्धरूक्षत्वाद्वन्धः ४ सकषायाकपाययोः साम्परायिकर्यापथयोः । ३४ न जघन्यगुणानाम् ४६२ । ५ इन्द्रियकपायावतक्रियाः पंचचतुःपंचपंचविंशति ఆయepreerthanులుకులందరు ४७५ ४५३ १५४ १७९ ४४१ For Private and Personal Use Only
SR No.020662
Book TitleSarvarthsiddhi Vachanika
Original Sutra AuthorN/A
AuthorJaychand Pandit
PublisherKallappa Bharmappa Nitve
Publication Year1833
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy