________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वै.पो.
परब्रह्म ऋषिः । परमात्मा देवता । दैवी गायत्री च्छन्दः । भूरादिसप्तव्याहृतीनां विश्वामित्रजमदग्निभरद्वाजगौतमात्रिवसिष्ठकश्यपा ऋषयः । अग्निवायुसूर्यबृहस्पतिवरुणेन्द्रविश्वेदेवा देवताः । क्रमेण गायत्र्युष्णिगनुष्टुबृहतीपतित्रिष्टुजगत्यश्छन्दांसि। तत्सवितुरित्यस्य विश्वामित्र ऋषिः। |सविता देवता। गायत्री च्छन्दः । आपोज्योतिरित्यस्य प्रजापतिक्रषिः । ब्रह्माग्निवायुसूर्या देवताः। यजुश्छन्दः। सर्वेषां प्राणायामे विनियोगः॥ ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॥ ॐ तत्सवितुर्वरेण्यं भग्गीदेवस्य धीमहि । धियोयोनः प्रचोदयात् ।। ॐ आपोज्योतीरसोऽमृतं ब्रह्मभूर्भुवः खरोम् ॥ ॐ नमो भगवते वासुदेवाय इति भगवन्नाममंत्रेण वा ॥ एवं पूरककुम्भकरेचकक्रमेण त्रिवार प्राणायाम कुर्यात् ॥ ततः शान्तिसूक्तं पठेत् ॥
१ दक्षिणे रेचयेद्वायु वामेनापूरितोदरम् । कुम्भकेन जपं कुर्यात्प्राणायामो भवेदिति ॥ कात्यायनः । सव्याहृति सप्रणवां गायत्रीं शिरसा सह। त्रिः पठेदायतः प्राणः प्राणायामः स उच्यते ॥ याज्ञवल्क्यः ॥
For Private and Personal Use Only