SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |श्रीगणेशाय नमः ॥ कर्ता प्रातःकाले मङ्गलं स्नानं कृत्वा अहते अधरी-स.दे. योत्तरीये प्रक्षालिते वा शुद्धे श्वेते वस्त्रोपवस्त्रे धृत्वोपलिप्ते शुद्धदेशे गृहे। पूजा श्रीपादियज्ञियवृक्षकाष्ठनिर्मिते दारुपीठे कुशकम्बलायन्यतरास्तृते । शुभासने प्राङ्मुख उदङ्मुखो वोपविश्य प्रातःसन्ध्यां कृत्वा खेष्टदेवस्य पूजनं कुर्यात् ॥ तत्रादौ शिखाबन्धनम् । हस्ते जलमादाय । मानस्तोक० इति मन्त्रस्य कुत्स ऋषिः । जगती च्छन्दः । एको रुद्रो देवता । शिखाबन्धने 1 विनियोगः ॥ ॐमानस्तोकेतनयेमानऽआयुषिमानोगोषमानोऽअश्वेपुरी-1 रिषः ॥ मानौवीरान्द्रभामिनौवधीहविष्म॑न्तः समित्त्वाहवामहे ॥१६॥ ऊर्ध्वकेशि विरूपाक्षि मांसशोणितभोजने । तिष्ठ देवि शिखाबन्धेश |चामुण्डे चापराजिते ॥ विष्णोर्नामसहस्रेस्तु शिखावन्धं करोम्यहम् ॥ इति मंत्रेण शिखां बधीयात् ॥ खदक्षिणवामकरयोः कुशपवित्रं धारयेत् ॥ १ ब्राह्मणस्य सितं वस्त्रं माञ्जिष्ठं नृपतेः स्मृतम् । पीतं वैश्यस्य शूद्रस्य नीलं मलवदिष्यते ॥ मनुः ॥ २ मध्ये तु बहुचाश्चैव निबनीयुः शिखां ततः । माध्यन्दिनाश्च ये विप्राः पार्श्वे दक्षिणतः क्रमात् । वामपाधं तु बध्नीयुर्ये विप्राः सामगायनाः । इति चतुर्विशतितत्त्वे । WAVAYAWA For Private and Personal Use Only
SR No.020661
Book TitleSarva Dev Samanyo Dev Pujan Prayog
Original Sutra AuthorN/A
AuthorAmrutlal Shastri
PublisherAmrutlal Trikamji Shastri
Publication Year
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy