SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थानादस्माद्रजन्त्वन्यत्खीकरोमि भुवं त्विमाम् ॥ भूतानि राक्षसा वापिस.दे. येऽत्र तिष्ठन्ति केचन। ते सर्वेऽप्यपगच्छन्तु देवपूजां करोम्यहम् ॥ एतैर्मन्त्रैः सर्षपान्दिक्षु विदिक्षु च विकीर्य वामपादेन भूमिं त्रिवारं ताडयेत् । ततः शरीरशुद्धयर्थं खदक्षिणहस्ते जलं गृहीत्वा खदक्षिणवामनेत्रयोरुदकस्पर्श कुर्यात् ॥ ___ अथ कलशार्चनम् ॥ खवामभागे अक्षतपुञोपरि जलपूरितं कलशं संस्थाप्य तत्र वरुणावाहनम् ॥ तत्त्वायामीत्यस्य शुनःशेप ऋषिः । त्रिष्टुप् । छन्दः । वरुणो देवता । वरुणावाहने विनियोगः ॥ ॐतत्त्वायामिन्ब्रह्म-11 Sणाचन्दमानस्तदाशास्त्तेयजमानोहविभिः ॥ अहेडमानोबरुणेहबोद्ध्यु। रेशसमान आयुरप्रमोपील ॥४॥ गङ्गे च यमुने चैव गोदावरि 12 सरखति । कावेरि नर्मदे सिन्धो जलेऽस्मिन्सन्निधिं कुरु ॥ ॐ भूर्भुवः। खः अस्मिन्कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि १ “ॐ भूर्भुवः स्वः” स्थानेऽनुपनीतानां वैदयादीनां "ही" इति पदं देयम् । यत्र यत्र ॐकारस्तत्र सर्वत्रैवं बोध्यम् । For Private and Personal Use Only
SR No.020661
Book TitleSarva Dev Samanyo Dev Pujan Prayog
Original Sutra AuthorN/A
AuthorAmrutlal Shastri
PublisherAmrutlal Trikamji Shastri
Publication Year
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy