SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपूर्वाचार्यविरचितम् हत्थिहत्थयाहुंधत-कणगरुयगनिरुवहयपिंजरं, पवरलक्खणोवचियसोमचारुरुवं, सुइसुहमणाभिरामपरमरमणिज्जवरदेवदुंदुहिनिनायमहुरयरसुहगिरं।।९॥ वेड्डओ। अजिअं जिआरिगणं, जियसव्वभयं भवोहरि । पणमामि अहं पयओ, पावं पसमेउ मे भयवं ॥१०॥ रासालुद्धओ॥ व्याख्याः -'अहं' स्तोतृ प्रयतः सन् 'अजित' प्रणमामि । भगवान् मे पापं प्रशमयतु क्षपयतु । इति द्वितीयगाथाया अन्ते उक्तिः । किं विशिष्ट अजितं ? 'सावत्थिपुव्वपत्थिवं', श्रावस्त्यां नगर्या पूर्वगृहवासे पार्थिवो राजा श्रावस्तीपूर्वपार्थिवस्तं । च पुनः किं० अजितं ? 'वरहत्थिमत्ययपसत्थविच्छिन्नसंथिय । वरं च तत् हस्तिमस्तकं च वरहस्तिमस्तकं तद्वत् प्रशस्तं मंगलं विस्तीर्ण-विशालं संस्थितं विशेषणस्य अन्यथा अनुपपत्त्या, प्रशस्तं विस्तीर्ण संस्थानं । पुनः किं० अजितम् । 'थिरसरिच्छवच्छं', स्थिरं स्थैर्येण कठोरेण सदृशं तुल्यं वक्षो भुजान्तरं यस्य सः तम् । पुनः किं० अजितम् ? 'मयगललीलायमाणवरगंधहत्थिपत्थाणपत्थियं' मदकल उन्मत्तः स चासौ लीलायमानश्च वरश्च गन्धहस्ती मदकललीलायमानवरगन्धहस्ती, तस्य इव यत् प्रस्थान गमनं तेन प्रस्थितं यस्य स तम् । पुनः किं० अजितम् ? । 'संथवारिहं' संस्तवार्ह स्तवनयोग्यम् । पुनः किं अजितम् ? । 'हत्थिहत्थबाहुं', हस्तिनो हस्तौ सुण्डादण्डौ तौ इव बाहू भुजौ यस्य सः तम् । पुनः किं० अजितम् ।। 'धंतकणगरुयगनिरुवहयपिंजरं'। ध्मातं आवर्तितं यत्कनकं सुवर्ण तस्य यत् रुचकं भानाणकविशेषजनविशेषः तद्वत् 'निरुपहतं' उपघातवर्जितं कलंकरहितं 'पिंजरं पीतवर्ण । पुनः किं० अजित ? 'पवरलक्खणोवचिअं' प्रवरैः प्रधानैः लक्षणैश्चक्रस्वस्तिकादिभिः 'उपचित' सामीप्येन व्याप्तम् । पुनः किं० अजित ? सोमचारुरुवं । सौम्यं सौम्याकारं, चारु शोभनं, रूपं वर्णनं, स्थानं यस्य स तम् । पुनः किं० ? 'सुइसुहमणाभिरामपरमरमणिज्जवरदेवदुंदुहिनिनायमहुरयरसुहगिरं' । श्रुती कर्णी, तयोः सुखहेतुत्वात् सुखा । तथा मनोभिरामा मनसः अन्तःकरणस्य आहादकत्वात् अभिरामा । तथा परमरमणीया अत्यन्तप्रधाना । तथा वरदुन्दुभिः वरश्चासौ दुन्दुभिः वरदुंदुभिः तस्य निनादात् । तस्य ध्वनेः सकाशात् मधुरतरा (स्वा)दुतरा शुभा कल्याणगी वाक् यस्य स तम् । एतावता यस्य स तम् । एतावता यस्य स भगवतः वाणी श्रुतिसुखा मनोमिरामा परमरमणीया वरदेवदुन्दुभिनिनादमधुरतरा वर्तते । वेष्टनकनामछन्दः ॥९॥ अथ द्वितीयगाथाशेषपदव्याख्यानं क्रियते । किं० ! अजिअं 'जियारिगणं'। जितः अरीणां बाह्याभ्यन्तराणां गणः समूहो येन सः जितारिगणस्तं जि० । पुनः किं० अजितम् ? 'जियसव्वभयं', जितानि सर्वाणि सप्तापि भयानि येन सः जितसर्वभयः तम् । पुनः किं० ? 'भवौघरिघु' भवस्य संसारसमुद्रस्य ओघः प्रवाहस्तस्य रिपुरिव रिपुस्तस्य छेदत्वात् भवौघरिपुस्तं भ० । रासालुब्धकं नाम छन्दः ॥९॥१०॥ अथ श्रीशान्तिनाथं पदद्वयेन स्तुवन्नाहकुरुजणवयहत्थिणाउरनरीसरो पढमं तओ महाचकवटि भोए, महप्पभावओजो बावत्तरिपुरवरसहस्सवरनगरनिगमजणवयवई बत्तीसारायवरसहस्साणुयायः मग्गो, चउदसवररयणनवमहानिही, चउसद्विसहस्सपवरजुवईण सुंदरवई, चुलसीहयगयरहसयसहस्ससामी, छन्नवगामकोडिसामी आसि जो भारहंमि भयवं ॥११॥ वेड्डओ। तं संतिं संतिकरं संतिपणं सव्वभया । संति थुणामि जिणं, संतिं वेहेउ मे भयवं ॥रासानंदियं ॥११॥१२॥ For Private And Personal Use Only
SR No.020658
Book TitleSaptasmaran Stava
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy