SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . झानाधरणीयादि 'न बध्नाति' मादत्ते, निराश्रवत्वात विहितानुष्ठानपरत्वादिति ॥८॥) ___ अत्र 'सयंजए'-अस्याओं यतनया यतमानः साधुः शयीत अत्र कश्चिदिति बदति श्रीजिनेन शयनकथनान्निद्रोपदेशो दत्तः, इत्युक्ते सत्युच्यते शयनं नैकांततो निद्रा प्रचलायां व्यभिचारादुपविष्टस्यापि निद्रेत्यर्थः । निद्रायां सप्तानामष्टानां वा कर्मणां बंधः, शयने भजना, यतः शयने इपिथिकी क्रिया द्विसमय स्थितिकापि भवति, निद्रायामेकांततःसांपरायिक्ष,न तत्र संशयः। सुप्ता अनंता मुक्तिं गताः पुनरनन्तास्तामाप्स्यति संख्याताः प्राप्नुवंति न कश्चिन्निद्राणो मुक्तिंगतः न कोपि याति न कोपियास्यति “आउत्तं तुयदृमाणस्स" इत्यादि सूत्रकृदंग इत्यादि। तथा श्रीभगवत्यामपि “आउत्तं तुयहमाणस्स इरियावहियाकिरियाकज्झति" एवं निद्रायां नास्ति, शयने यतना शास्त्रोक्ता ज्ञायते, परं निद्रायां यतना नावबुध्यते,यतश्चतुर्थपदे "पावकम्मं न बंधइ" यतनया शयानः पापकर्म न बनाति, निद्रायां सप्ताष्टकमबंधः सूत्रोक्त एव नान्यथा । यदि साधूनां निद्रा प्रमादः कर्तव्यतयोपदिश्यते, तर्हि मद्यविषयकषायविकथा अपि कर्तव्यतया कथं न भवत्यत्र विचारणा बही वर्तते पुनरपि गीतार्था निरीहतया मूत्रोक्तनीत्या वदंति तदेव प्रमाणं नात्र विचारणा ॥ तथा पुनः सूत्रकृदंगे पुंडरोकाध्ययने-"से भिक्खु जंपिय इमं संपराइयं कम्मं कज्जइ, णो त सयं करेति णो अण्णाणं कारवेति अन्नपि करें समणुजाणइ इति," । For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy