SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ५५ (वृत्तिः-श्रुतज्ञानस्य कायोत्सर्ग कुर्वन्ति पञ्चविंशत्युनवासमेव प्रमाणेन सूत्रातिचार विशोधननिमित्तम् , 'अर्थ' अनन्तरं पारयित्वा विधिना पूर्वोक्तेनेति गाथार्थः ॥८६॥ ) गाथा-चरणं सारो दसणनाण अंग तु तस्स निच्छयो । सारम्मि अ जइअव्वं मुद्धी पच्छाणुपुबीए ॥४८७॥ ( व्याख्या-कण्ठ्या। किमि याह-) गाथा सुद्धसयलाइआरा सिद्धाणथयं पढंति तो पच्छा। पुवणिएण विहिणा किइकम्मं दिति गुरुणो उ ॥४८८॥ (वृत्तिः - शुद्धसकलातिचाराः सिद्धानां सम्बन्धिनं स्तवं पठन्ति 'सिद्धाण' मित्यादिलक्षणं, ततः पश्चात् पूर्व. भणितेन विधिना 'कृतिकर्म' बन्दनं ददति, 'गुरवेऽपि' (गुरोस्तु) आचार्यायैवेति गाथार्थः ॥८८।। किमर्थमित्येतदाह-) गाथा-मुकयं आणत्तिपिव लोए काऊण सुकयकिइकम्मा । वडंढतिओ थुईओ गुरुथुइगहणे कए तिण्णि ॥४८९॥ (वृत्ति:-सुकृतामाज्ञामिव लोके कृत्वा कश्चिद्विनीतः सुकृतकृतिकर्मासन्निवेदयति, एवमेतदपि द्रष्टव्यं, तदनु कायप्रमार्जनोत्तरकालं, बर्द्धमानाः स्तुतयो रूपतः शब्दतच, गुरुस्तुतिग्रहणे कृते सति 'तिस्रः' तिस्रो भषन्तोति गाथार्थ: ॥८९॥ एतदेवाह-) गाथा-युइमंगलम्मि गुरुणा उच्चरिए सेसगा थुई विति । चिटुंति तो थेवं कालं गुरुपायमूलम्मि ।।४९०॥ (वृत्तिः-स्तुतिमङ्गले 'गुरुणा' आचार्येणोच्चारिते सति ततः शेषाः साधवः स्तुतीः ब्रुवते, ददत्तीत्यर्थः, तिष्ठन्ति For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy