SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० श्रीसामाचारी समाश्रितं श्रीसप्तपदी शास्त्रम् . पुढवी आउकाए, तेऊ - वाऊ - वणस्सइ-तसाणं । पडिलेहणापमत्तो, छं पि विराहगो होड़ ||३०|| पुढवी आजकाए, तेऊ वाऊ वणस्सइ तसाणं । पडिलेहणा आउत्तो, छहं पि आराहओ होइ ॥ ३१ ॥ " इतिश्री उत्तराध्ययनवचनात् — A (अत्र वृत्तिलेश : - प्रतिलेखनाविधिमे बाह- 'मुखवत्रिकां' प्रतीतामेष 'प्रतिलेख्य' प्रतिलेखयेत् 'गोच्छकं' पात्रकोपरिवर्युपकरणं, ततश्च ' गोच्छगल अंगुलिङ' ति प्राकृतरमादगुलिभिर्लातो- गृहीतो गोच्छको येन सोऽयमङ्गुलिलातगोच्छकः 'वस्त्राणि' पटलकरूपाणि 'प्रतिलेखयेत्' प्रस्तावास्प्रमार्जयेदित्यर्थः ॥२३॥ , इत्थं तथाऽवस्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यत्कुर्यातदाह- 'ऊ' कायतो बचतश्च तत्र कायत उत्कुटुकस्वेन स्थितत्वात्, वस्त्रतश्च तिर्यक्प्रसारितबखत्वात्, 'स्थिर' दृढग्रहणेन 'अत्वरितम्' अद्भुतं स्तिमितं यथाभवस्येवं 'पूर्व' प्रथमं 'ता' इति तावद् 'बरं' पटलकरूपं, जाताaarai, पटलकप्रक्रमेऽपि सामान्यवाचक शब्दाभिधानं वर्षाकल्पादिप्रत्युपेक्षणायामव्ययमेव विधिरिति ख्यापनार्थम, एवशब्दो भिन्नक्रमस्ततः 'पडिलेहि'त्ति 'प्रत्युपेक्षेतैव' आरतः परतश्च निरीक्षेतैव न तु प्रस्फोटयेत्, अथवा बिन्दुलोपाद 'एवम्' अमुना ऊर्ध्वादिप्रकारेण प्रत्युपेक्षेत न त्वन्यथेति भाषः, तत्र च यदि जन्तून् पश्यति ततो यतनयाऽ भ्यत्र सङ्क्रमयति, तददर्शने च 'तो' इति 'ततः' प्रत्युपेक्षनादनन्तरं द्वितीयमिदं कुर्यात् यदुत परिशुद्धं सत् प्रस्फोटयेत् तत्प्रस्फोटनां कुर्यादित्यर्थः, तृतीयं च पुनरिदं कुर्यात् For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy