SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ११ मूल-ठाणांगे वहारे, गणहि धम्मवयण वयणं । चभंगे सुपसथ्यं, गणहिई धम्मणुज्झणयं ॥ १० ॥ यतः - स्थानांगे चतुर्थाध्ययने " चत्तारि पुरिसजाया पर तं०-धम्मं नाममेगे जहति नो गणसंठिति ४. " . [वृत्तिः- धर्म त्यजत्येको जिनाज्ञारूपं न गणसंस्थितिं स्वगच्छतां मर्यादां, इह कैश्चिदाचार्यैः तीर्थकरानुपदेशेन संस्थितिः कृता यथा नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगण सरकाय देयमिति, एवं च योऽन्यगणसत्काय न तद्ददाविति स धर्म त्यजति न गणस्थिति, जिनाज्ञाननुपालनात् तीर्थकरोपदेशो शेष - सर्वेभ्यो योग्येभ्यः श्रुतं दातव्यमिति प्रथमो यस्तु ददाति सद्वितीयः यस्त्वयोग्येभ्यः तद्ददाति स तृतीयः, यस्तु श्रुताध्यवच्छेदार्थे तदव्यवच्छेदसमर्थस्य पर शिष्यस्य स्वकीर्यादिग्बन्धं कृत्वा श्रुतं ददाति तेन न धम्म नापि गणसंस्थितिस्त्यक्तेति स चतुर्थ इति ॥ ] एवं व्यवहारसूत्रेपि ।। 5 मूल- अहवा धम्म विरुद्धं, गणहिति उज्झिऊण धम्मस्स । अणुसरणे जे मुणिणो, वर्हति न ते गरहणिज्जा ॥ ११॥ यदुक्तं - श्रीगच्छाचार प्रकीर्णके " अत्थेगे गोयमा पाणी, जे उम्मापइहिए । गच्छंमि संवसित्ताणं, भ्रमइ भवपरंपरं ॥ २ ॥ तम्हा निउणं निहालेडं, गच्छं सम्मग्गपट्ठियं । वसिज्ज तत्थ आजम्मं, गोयमा ! संजए मुणी ||७|| " For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy