SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . ww मूल-पणनिस्साठाणाई, समणाणं जिणवरेण भणियाई। ___ठाणगे गणनिस्सा, चारिणो साहुणो तेणं ॥ ९ ॥ श्रीठाणांगे पंचमज्झयणे "धम्म चरमाणस्स पंच णिस्साठाणा पं० २०-छक्काए गणे राया गिहवती सरीरं" । (वृत्ति:-'धम्म' मित्यादि, धर्म-श्रुतचारित्ररूपं, णमित्यलङ्कारे. चरतः-सेवमानस्य पंच मिश्रास्थानानि-आलम्बनस्था. नामि उपग्रहहेतष इत्यर्थः, षटकायाः-पृथिव्यादयः, तेषां च संयमोपकारिताऽऽगमप्रसिद्धा, तथाहि-पृथियोकायमाश्रिस्योक्तम्" ठाणनिसीयतुयट्टण, उच्चाराईण गहण निक्खेवे ॥ घट्टगडगलगलेवो, एमाइ पओयणं बहुहा ॥ १ ॥ अप्कायमाश्रित्यपरिसेयपियणहत्थाइ, धोयणे चीरधोयणे चेष ।। आयमणभाणधुवणे, एमाह पओयणं बहुहा ॥ २ ॥ [स्थानं निषीदनं त्वग्धर्तनं उच्चारादीनां ग्रहणे निक्षेपे घट्टके डगले लेपो बहुधैव मादिप्रयोगमं पृथव्याः ॥१॥ परिषेकः पानं हस्ताविधायनं चीरधावनं चैव आचमनं भांडधापनं बहुधैवमादिप्रयोजनमद्भिः ॥ २ ॥ ] तेजःकार्य प्रतिओयण वंजणपाणग, आयामुसिणोदगं च कुम्मासो ॥ डगलगरक्खसूइय, पिप्पलमाई य उवओगो ॥ ३ ॥ वायुकायमधिकृत्यदापण बत्थिणा वा, पओयणं होज्न पाउणा मुणिणो । गेलन्नम्मिवि होज्जा, सचित्तमीसे परिहरेज्जा ॥ ४ ॥ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy