SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ उत्सूत्रतिरस्कारनामा-विचारपटः आरंभ दीसइ तिहां साधुनउ यथास्थित उपदेश अथवा चरितानुवादि उपदेश सूत्रमाहि जाणियइ छइ । अने जे निरवद्यानुठान सुभानुबंध तिहां विधिवादई उपदेश दीसइ छइ । वली सूत्रमाहि पञ्चक्खाणनी विधि एहवी दीसइ छइ ॥ श्रीभगवतीसूत्रे-सप्तमशते-द्वितीयोद्देशके-“से नृणं भंते ! सव्वपाणेहिं सव्वभूएहिं सबजीवेहि सव्वसत्तेहि पञ्चक्खायमिति बदमाणस्स मुपचक्खायं भवति दुपञ्चक्खायं भवति !, गोयमा ! सन्चपाणेहिं जाब सव्वसत्तेहिं पच्चकवायमिति वदमाणस्स सिय सुपच्चक्खायं भवति सिय दुपञ्चक्खायं भवति, से केणटेणं भंते ! एवं बुचइ सबपाणेहिं जाव सिय दुपञ्चक्वायं भवति ?, गोयमा ! जस्स गं सन्नपाणेहि जाव सनसत्तेहिं पच्चक्खायमिति वदमाणस्स णो एवं अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स सबपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति बदमाणस्स नो सुपञ्चक्खायं भवति दुपञ्चक्खायं भवति, एवं खलु से दुपच्चक्खाई सव्वपाणेहि जाव सव्वसत्तेहि पञ्चकवायमिति वदमाणो नो सचं भासं भासइ मोसं भासं भासइ, एवं खलु से शुसा. वाई सबपाणेहिं जाव सबसत्तेहिं तिविहिं तिविहेणं असंजयविरयपडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतवाले यावि भवति, जस्स णं सबपाणेहिं जाव सव्यसत्तेहिं पञ्चक्रवायमिति बदमाणस्स एवं अभिसमन्नागयं भवइ इमे जीवा इमे अजीवा इमे तसा इमे थावरा, तस्स णं सन्च For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy