SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् , रोयति इमं भणिय, भगवइसुत्तमि बहुसु ठाणेसु । सत्तमदसमहारस,-सएमु अर्थ अ णाणाए ॥२७७॥ जइ विहि जिण उवएसो, ता इत्तियमंतरं कहं एयं । एएण कारणेणं, जिणोवएसो य निवजो ॥२७८॥ तथा च-श्रीभगवतीसूत्रे सप्तमशते दशमशते अष्टादशशते च सदृशोदंडका-"जस्सणं कोहमाण-मायालोमा अवोच्छिन्ना तस्सणं संपराइयाकिरिया कजति सेणं उस्मुत्तमेव रीयति तथा च जस्सणं कोह-माण-माया-लोभा वुच्छिन्ना तस्सणं इरिया वहिया किरिया कजति सेण अहासुत्तमेव रीयति"।। इति सूत्र वचनात् । अस्य वृत्तौ उस्मुत्तमेव रीयति अस्य पदस्य व्याख्यानं अनाज्ञया इति विहितमस्ति गीतार्थैः सूत्रार्थी विचारणीयौ अहामुत्तमस्य पदस्य व्याख्यानं सुगममेव उत्सूत्रमनाज्ञा तदा सूत्रमाव ज्ञातव्येत्यर्थः। मूल-एसो उवएसविही, भणिओ य समासओ निवजो । सिरिसाहुरयणगुरुणो, सुपसाएणं मए नाउ ॥२७९॥ वरखरतरतवगच्छो,-वएसु विमुद्धगच्छ ऊएसो। कोरंटचित्तगच्छा, मलहारिय पवरवडगच्छा ॥२८०॥ अंचलगच्छो तह नाणगच्छ, संडेरपल्लिपुरगच्छा। आगमपुनिमआई, धम्मघोसाभिहाणाय ॥२८१।। अन्नेवि गच्छवासी, जे जे वट्टति संपई काले । ते ते सव्वे निय निय, परंपराए उवासंति ॥२८२॥ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy