SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . भावना-अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानरूपा तया भावितोऽङ्गाङ्गिभावेन परिणतावश्यकानुष्ठानपरिणामस्तद्भावनाभावितः, तदेवं यथोक्तप्रकारेण प्रस्तुत. व्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन उपलक्षणस्वाहाचं कार्य चान्यत्राकुर्घन, एकाथिकानि या विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादन पराणि, अमूनि च लिङ्गाधिपरिणामतः श्रमणीयायियोरपि योज्यानि, तस्मात् तश्चित्तादिविशेषणविशिष्टाः श्रमणादयः 'उभय कालम्' उभयसन्ध्यं यदावश्यक कुर्वन्ति तल्लोकोत्तरिकं, भावमाश्रित्य भावश्चासाचावश्यक चेति या भावावश्यकम,) इति वचनात् ।। साधु-साध्वी-श्रावक श्राविकाणां चारश्यकं कर्त्तव्यमुपदिष्टं तत् करणं सूत्र-पाठमंतरेण न संवोभवीति स पाठो गुरुवाचनानुगतोनुयोगद्वारे प्रसिद्धः सा वाचना समुद्देशाहते न संघट्टते समुद्देश उद्देशपूर्वक इति दृश्यते, श्री अनुयोगद्वारे-" नाणं पंचविहं पण्णत्तं, तंजहा-आभिणिबोहियनाणं मुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाणं तथ्य चत्तारि नाणाई ठप्पाई वणिज्जाई णो उद्दिसंति णो समुदिसंति णो अणुण्णविज्जति, सुयनाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, जइ सुगनाणस्स उद्देसो समुहेसो अणुण्णा अणुओगो य पवत्तइ, ता कि अंगपविटस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ?, कि अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ?, अंगपविष्ठस्सवि उद्देसो जाव पवत्तइ, अणंगपविठस्सवि उद्देसो जाव पवत्तइ ?, अंगबाहिरस्सवि उद्देसो ४ पवत्तइ, जइ अंगबाहिरस्स उद्देसो For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy