SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९६ श्रीसामाचारी समाश्रितं श्रीसप्तपदी शाखम्. इत्यादि एवमनेन प्रकारेण खलु निश्चितः सूर आदित्य इत्याख्यात इतिवदेत्, आदौ भव आदित्यः बहुवचनात्य प्रत्ययः इतिव्युत्पत्तेः, इत्यक्षरैरुदयतिथिः प्रमाणं । अभ्येष्वपि शास्त्रेषु - उदयंमि जा तिही, सा पमाणमियरा न कायवा । इहरा आणाभंगो, आणाभंगेण मिच्छतं ॥ १ ॥ पच्चक्खाणं पूआ, पडिकमणं पोसहो अणुट्ठाणं । जीए उदेइ सरो, तीइ तिहीए य काय || २ || " इत्यादि ॥ मूल- अप्पतमेण तमेणं, उज्जल पडिवाय बुच्चइ कसिणा । अप्पुज्जोएणं चिय, कसिपि सियंति भाति ॥ २००॥ एवं उदयतिही विय, नायवा कसिण उज्जल तिहिव । आवस्य वेलाए, तिहिगहणं कथ्थवि न दिट्ठे ॥२०१॥ पुणरवि जइ गीयथ्था, दावंति य अक्खराणि एयाणि । ता ताणि मे पमाणं तत्तं तु त एव जाणंति ॥ २०२ ॥ आवस्य वेलाए, पचतिही हुज्ज तीइ पडिकमणं । तं पुन्ने जायें, अवरन्ने वावि चिंतेह ॥ २०३ ॥ अवरन्ने तं जुत्तं, नो पुव्वन्ने तहावि सुतुत्तं । सेयं वा कसिणं वा तं तं सव्वं मह पमाणं ॥ २०४ ॥ पढमं चिय होइ दिणं, तस्स य रयणित्ति तयणुगा । पच्छा जंबूसूरिय, - चंदपन्नत्तीसु य इमं भणियं ॥ २०५ ॥ तत्पूर्व्वलिखितमेवावगंतव्यं ॥ तम्हा दिणावसाणे, पडिकमणं जुत्तमेव इय मग्गो । तम्हा पवयण भणियार, उदयतिहीए अभिरमेज्जा ॥ २०६ ॥ 66 For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy