SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ श्रीसामाचारी समाश्रितं-श्रीसप्तपदी शास्त्रम् . अह पक्खिय चाउम्मासिय संवच्छरिय पडिकमणविही भणई ॥ श्रीआवश्यकनियुक्तौ पंचमाध्ययने" देवसिय-राइय-पक्खिय,-चाउम्मासे तहेय वरिसेय । इकिके तिनि गमा, नायबा पंचसे (सु) तेसु ॥१॥ आइमकाउस्सग्गे, पडिकमंताऊ काउ सामाइयं । ता किं करेह बितियं, तइयं च पुणोवि उस्सगो ॥२॥ समभावंमि ठियप्पा, उस्सगं करिय तो पडिक्कमइ । एमेव य समभावे, (बि)वियस्स तियं समुस्सगो ॥३॥" पंचस्वेतेषु देवसिकादिषु एकैकस्मिन् प्रतिक्रमणे त्रयखयो गमा ज्ञातव्याः॥ सामायिकमुच्चार्य प्रतिक्रमणाय कायोत्सर्गकरणमतिचारचिंतनरूपं पुनः सामायिकमुच्चार्य प्रतिक्रमणसूत्रभणनं सामायिकाध्ययनमुच्चार्य चारित्रसुद्धिकायोत्सर्गकरणं एते त्रयो गमाः। अत्राह परः प्रतिक्रामंतः आधकायोत्सर्गादौ सामायिकं कृत्वा उच्चार्य ततः कथं द्वितीय प्रतिक्रमण-मूत्रादौ तदुच्चरन् तृतीयं च पुनरपि चारित्र-सुद्धिकायोत्सर्गादौ इत्युक्ते गुरुराह समभावे स्थितात्मा उचरितसामायिकः प्रथमं कायोत्सर्ग कृत्वा एवमेव द्वितीयवेलामुच्चरितसामायिकः प्रतिक्रामति, प्रतिक्रमणसूत्रं भणति, तृतीयवारमपि समभावस्थितस्य उच्चरितसामायिकस्य चारित्रसुद्धिकायोत्सर्गः समभावस्थितस्य च तावत् प्रतिक्रमणं नान्यथा, अतस्त्रि सामायिकमुच्चार्यते,अथवा "सज्झाय-जाण-तव-उसहेसु, उवएस-थुइ-पयाणेसु । संतगुण-कित्तणेसु य न हुंति For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy