SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८० श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . तइए निसाइआरं चिंतिअ उस्सारिऊण विहिणा उ! सिद्धत्थयं पढित्ता पडिक्कमंते जहापुत्विं ॥५००॥ (वृत्तिः- तृतीये कायोत्सर्ग निशातिचारं चिन्तयित्वा तदनन्तरमुत्सार्य विधिना पूर्वोक्तेन 'सिद्धस्तवं' 'सिद्धाण' मित्यादिलक्षणं पठित्वा प्रतिकामन्ति, 'यथापूर्व' पदं पदे. नेति गाथार्थः ।।५००॥) सामाइअस्स बहुहा करणं तप्पुबगा समण जोगा। सइसरणाओ अ इमं पाएण निदरिसणपरं तु ॥५०१॥ उक्तार्था ॥ खामित्तु करिति तो सामाइअपुवगं तु उस्सगं । तत्थय चितिति इमं कत्थ निउत्ता वयं गुरुणा ? ॥५०२।। (वृत्तिः-क्षमयित्वा गुरुं कुर्वन्ति ततः सामायिकपूर्वमेवं कायोत्सर्ग तत्र च कायोत्सर्गे चिन्तयत्येतत्-कुत्र नियुक्ता षय गुरुणा ?, ग्लानप्रतिजागरणादौ इति गाथार्थः ॥२॥) जह तस्स न होइच्चिय हाणी कजस्स तह जयंतेवं । छम्मासाइ कमेणं जा सकं असढभावाणं ॥५०॥ (वृत्तिः-- यथा तस्य न भवत्येव हानिः कार्यस्य गुर्वादिष्टस्य तथा 'यतन्ते' उद्यम कुर्वन्ति, एवं-षण्मासादिक्रमेण, यावच्छक्यं पौरुष्यादि असठभावानामिति गाथार्थः ॥३॥) तं हियए काऊणं किइकम्मं काउ गुरुसमीवम्मि । गिण्हंति तओ तं चिअ समगं नवकारमाईअं॥५०४॥" (वृत्तिः- 'तत्' शक्यं हृदये कृत्वा सम्यक् कृतिकर्म कृत्वा गुरुसमीपे गृह्णन्ति 'तत:' तदनन्तरं 'तदेष' चिन्तित 'समक' मिति युगपत् नमस्कारसहितादीति गाथार्थः ॥४ा) For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy