SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८ www.kobatirth.org शास्त्रमुक्तावली । .) प्रतिपादयति सकलादेशस्य प्रमाणरूपत्वात् | विकलादेशस्तु क्रमेण भेदप्राधान्येन भेदोपचारेणवा सुनयैकान्तात्मकं घटादिरूप मर्थ प्रतिपादयति । विकलादेशस्य नयस्वरूपत्वात् । Acharya Shri Kailassagarsuri Gyanmandir कः पुनः क्रमः? किंवा यौगपद्यम् ? इतिचेदुच्यते । यदाताव दस्ति त्वादिधर्माणां कालादिभिर्भेदविवक्षा, तदा सत्यदिरूपैकशब्दस्य नास्ति त्वाद्यनेक धर्मबोधने शक्यभावा त्क्रमः । यदातु तेषामेव धर्माणां कालादिभि रभेदेन वृत्त मात्मरूप मुच्यते तदैकेना प्यस्त्यादिशब्देनास्तित्वादिरूपैक धर्मबोधनमुखेन तदात्मकता मापत्रस्य सकलधर्मस्वरूपस्य प्रतिपादन सम्भवा द्यौगपद्यम् ॥ , केपुन: कालादयः ? इति चेदुच्यते । कालः , आत्मरूपम्, अर्थः, सम्बन्धः उपकारः, गुणिदेशः, संसर्गः, शब्दः, इति । तत्र स्या दस्त्येव घट इत्यत्र यादृशकालावच्छेदेन घटादा वस्तिस्वं वर्तते तत्कालावच्छेदेन शेषानन्तधर्मा अपि घटे वर्तन्त इति तेषा भेककालावच्छिन्नैकाधिकरणनिरूपितवृत्तित्वं कालेना भेदवृत्तिः ।. देवास्तित्वस्य घटगुणत्वं स्वरूपं तदेवा न्या नन्तगुणानामपि स्वरू पमि त्येकस्वरूपत्वमात्मरूपेणा भेदवृत्तिः । यएवच घटद्रव्यरूपो थस्तित्वस्या धार स्वएवान्वधर्माणाम प्याधारइ त्येकाधारवृत्तित्व मर्थेना भेदवृत्तिः । यएवचा विष्वग्भः वः कथंचि तादात्म्यलक्षणो स्तित्वस्य सम्बन्ध स्सएवानन्तधर्माणामपी त्येक सम्बन्धप्रतियोगित्वं सम्बन्धेना भेदवृत्तिः । एवोपकारो स्तित्वस्य स्वानुरक्तत्वकरंगम् - ( १ ) पच्च स्ववैशिष्ट्यसम्पादनं यथा नीलरक्तादि अस्तित्वेन ( १ ) एककार्यजनकत्व सुपकारेणा भेदवृत्तिः ग्रं त्वानुरक्तत्वकरणरूपं कार्य क्रिवतं, तदेव नास्तित्वादिभिरपि क्रियतइत्येवकार्यजनकत्वं मुपपन्नम् 1 स्वानुरक्तत्वकरणं च स्व For Private and Personal Use Only I
SR No.020655
Book TitleSaptabhangi Tarangini
Original Sutra AuthorN/A
AuthorVimaldas, Anantacharya
PublisherSudarshan Mudrakshar Shala
Publication Year1901
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy