SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कुल्लूकभट्ट-रचिता मनुटीका सुविश्रुता । तथा स्मृतिविवेकक्ष धर्मपण्डितसम्मतः 1130 1 1 समयप्रदीप-छन्दोगाहिकाऽऽचारादर्शकर्ता श्रीदत्तोपाध्यायः पितृभक्तिश्राद्धकल्पकर्ता च 1137 11 स्मृतिरत्नाकरो राजनीतिराकरस्तथा । कृत्यचिन्तामणिर्दानवाक्यावलिरसी पुनः 1132 ।। हरिनाथः स्मृतिसारं तं मदनसिंहो हि मदनरत्वं च । कृतवान् विवाहचंद्र स मिसरूमिश्रस्तथा प्रथितम् । टीका सुबोधिनी सा विश्वेश्वरभडविरचिता ख्याता 1133 ।। स्मृतिदुर्गोत्सवः श्राद्धविवेकः शूलपाणिना । श्राद्धशुद्धिविवेकी च कृतौ रुद्रधरेण हि ।। व्रतपद्धतिस्तथा वर्षकृत्यं रुद्रधरोदितम् 1134 ।। स्मृतिकौमुदी स्मृतिमहार्णवस्तथा । मदनपारिजातोऽपि । तिथिनिर्णयसारोऽसौ रचितः श्रीमदनपालेन 1135 ।। माधवाचार्यवर्येण रचितः कालनिर्णयः । पराशरस्मृतेष्टीका माधवीयेति विश्रुता ।।36 ।। आचाराह्निक-शुद्धिश्राद्ध-व्यवहारकृत्यतीर्थाख्याः । ते द्वैतनीति-शूद्राचार विवादाभिधाः सुविख्याताः 1137।। वाचस्पतिमिश्रेण हि चिन्तामणयः प्रवर्तिता दश ते । तिथि -शुद्धि - द्वैत- महादान- विवाहादिनिर्णयाः पंच । 138 11 वाचस्पतिमिश्रकृता पितृभक्तितरंगिणी प्रथिता । तोडरमल्लविरचितः प्रथितोऽसौ तोडरानन्दः 113911 स्मृतितत्त्वाऽभिधा टीका रघुनन्दन भाषिता । श्रीनृसिंहप्रसादेन कृतः सारस्तथैव च ।14011 वक्रपादान-शुद्धि-श्राद्धसंज्ञ सुविश्रुतम्। गोविन्दानन्दसम्प्रोक्तं कौमुदीनां चतुष्टयम् 114111 सरस्वतीविलासश्च (प्रताप) रुद्रदेवविनिर्मितः । तथा प्रतापमार्तण्डः पण्डितेषु प्रशस्यते ।। 42 ।। पराशरस्मृतेष्टीका ख्याता विद्वन्मनोहरा । तथा मिताक्षरायाश्च विख्याता प्रमिताक्षरा 1143।। वैजयन्ती विष्णुधर्मसूत्रटीका सुविश्रुता। तत्त्वमुक्तावलिर्भाष्यान्विता सा शुद्धिचन्द्रिका | 144 ।। हरिवंशविलासश्च श्राद्धकल्पलता तथा । ख्याता दत्तकमीमांसा नन्दपण्डितनिर्मिता । 145 ।। विवादताण्डवं शुद्रकमलाकरसंज्ञकः । शान्तिरनं तथा पुत्रकमलाकरसंज्ञकः ।। ख्यातो निर्णयसिन्धु कमलाकरनिर्मितः 1146 ।। श्रीनीलकण्ठरचितो विख्यातः स्मृतिभास्करः । व्यवहारतत्त्वमेवं पण्डितेषु प्रशस्यते ।।47 ।। मित्रमिश्रकृतो ग्रन्थः वीरमित्रोदयः श्रुतः । कृतश्चानन्तदेवेन हाष्टांगः स्मृतिकौस्तुभः । 148 ।। ख्यातोऽब्ददीधितिस्तस्य तथा दत्तकदीधितिः । तीर्थाचार-तिथिश्राद्ध प्रायश्चित्तेन्दुशेखराः । 149 ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अशौचनिर्णयक्षाऽपि तथा सापियदीपिका सपिण्डीमंजरी चैव नागोजी भट्टनिर्मिता । 150 11 टीका मिताक्षराया सा लक्ष्मीव्याख्यानसंज्ञका । कृतोपाकृतितत्त्वं च बालंभट्टेन धीमता । धर्मशास्त्रसंग्रहोऽपि तत्कृत सुविश्रुतः । 157 स हि धर्मसिन्धुसार काशीनाथोऽब्रवीदुपाध्यायः । चक्रे विवादभंगार्णवं जगन्नाथ - तर्कपंचास्यः 1 152 11 साहित्यशास्त्रम् कश्यप - वररुचि-चित्रांगद शेषोतथ्यकामदेवाख्याः । धिषणोपमन्यु पाराशरौपकायनसहस्त्राक्षाः ।। कुबुमार नन्दिकेश्वर पुलस्यनामोतिगर्भसंज्ञाक्ष ख्याताः सुवर्णानाभ प्रचेतायन कुबेरसंज्ञाश्च ।। साहित्यशास्त्रविज्ञा लोके नामैकशेषास्ते । 12 ।। कोहलस्वाति वाल्याच तण्डुशाण्डिल्य दत्तिलाः । विशाखिलः पुष्करश्च धूर्तिलो नारदस्तथा । । नाट्यशास्त्रप्रणेतारः र: भरतात् प्राक्ताना इमे ।।3।। श्रीभरत-दण्डि भामह भट्टोदूमट-भट्टनायकाचार्याः । रुद्रट वामन वाभट वाग्भट-मम्मट जगन्नाथाः ।।4।। विद्याभूषण- विश्वेश्वरपण्डित-महिमभट्ट मुकुलास्ते । आनन्दवर्धन- श्रीकेशवमिश्राख्य- हेमचन्द्राश्च 115 ।। अप्पय्य दीक्षिताच्युतराव श्रीविश्वनाथनामानः । श्रीभोजराज रुय्यक-कुन्तक शौद्धोदनप्रमुखाः 11611 पीयूषवर्ष विद्यानाथी गोविन्द ठकुरश्च तथा । भट्टिह्याभिनवगुप्तः धनंजयो भट्टतोतच 117 ।। जयदेवराजशेखर- विद्याधर- भानुदत्तसंज्ञाश्च । क्षेमेन्द्र धर्मकीर्ति मेधावी चापि रूपगोस्वामी ।। प्रथितः प्रतिहारेन्दुराजः साहित्य - शास्त्रविज्ञेषु ।।8।। भरतोक्तं व्यशास्त्र काव्यादर्शश्च दण्डिनः ।। काव्यालंकारकर्ता च भामहो रुद्रटस्तथा ।। 9 ।। चकार काव्यालंकारसारसंग्रहमुद्भटः । काव्यालंकारसूत्राणां कर्ता श्रीवामनस्तथा 111011 आनन्दवर्धनकृतो ध्वन्यालोकः सुविश्रुतः । भट्टाभिनवगुप्तोक्ता तट्टीका लोचनाऽभिधा ।।1।। भट्टतौतेन रचितं प्रथितं काव्यकौतुकम् प्रसिद्धा काव्यमीमांसा राजशेखरनिर्मिता ।।12।। कृता मुकुलभट्टेन ग्राभिधावत्तिमातृका । श्री भट्टनायककृतः ख्यातो हृदयदर्पणः ।।13।। वक्रोक्तिजीवितं ख्यातं कुन्तकेन विनिर्मितम् । धनंजयेन रचितं प्रथितं दशरूपकम् तट्टीका ह्यवलोकाख्या धनिकेन विनिर्मिता ।।14।। ख्यातो व्यक्तिविवेकः राजानकमहमभट्टसन्धोक्तः । क्षेमेन्द्रविरचितं कविकण्ठाभरणमपि तत् सुविख्यातम् ।।15।। भोजः सरस्वतीकण्ठाभरणं स विनिर्ममौ । संस्कृत वाङ्मय कोश ग्रंथ खण्ड / 527 For Private and Personal Use Only
SR No.020650
Book TitleSanskrit Vangamay Kosh Part 02
Original Sutra AuthorN/A
AuthorShreedhar Bhaskar Varneakr
PublisherBharatiya Bhasha Parishad
Publication Year1988
Total Pages638
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy