SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट (20) आत्मारामविरचितः वाङ्मयकोशः संस्कृत साहित्य में पद्यात्मक शब्दार्थकोश की रचना करने की परम्परा बहुत प्राचीन है। किन्तु इस प्रकार का वाङ्मयकोश या अन्य किसी विषय का कोश करने का प्रयास कहीं दिखाई नहीं देता। विदर्भ में इस पद्धति से वाङ्मयकोश निर्माण करने का प्रयास एक पण्डित द्वारा इसी शताब्दी में हुआ था। प्रस्तुत संस्कृत वाङ्मय कोश की निर्मिति का पता चलनेपर इस 215 पद्यात्मक वाङ्मयकोश की पाण्डुलिपि हमारे पास सौंपी गयी। यह 'आत्माराम-विरचित वाङमयकोश' संपूर्ण नहीं है। फिर भी पद्यात्मक वाङमयकोशों की प्राचीन परम्परा में यह एक वैशिष्ट्यपूर्ण आधुनिक रचना होने के कारण इस का अन्तर्भाव प्रस्तुत संस्कृत कोश के 'परिशिष्ट' के रूप में किया गया है। संपूर्ण कोश अनुष्टभ् छंद में है बीच में रचना की सुविधा के लिए आर्या छंद का प्रयोग हुआ है। (संपादक) वेद-वाङ्मयम् चत्वार ऋग्यजुःसामाथर्ववेदाः सुविश्रुताः । अष्टोरशतं ख्याता सर्वोपनिषदो, यथा ।।1।। ऋग्वेदो दशभिः शुक्लयजुर्वेदस्तथा पुनः । युक्तश्चैकोनविंशत्या कृष्णो द्वात्रिंशता तथा। षोडशेन हि सामैकत्रिंशताऽथर्वसंहिता ।।2।। ऋग्वेदे तिरेयस्य कौषीतक्यास्तथैव च। केन-छान्दोग्ययोः साम्नि प्रामाण्यं परमं मतम् ।।3।। मैत्रायणी-तैत्तिरीय- श्वेताश्वतर-काठकाः । महानारायणाख्या च कृष्णे यजुषि संमताः ।।4।। बृहदारण्यकेशाख्ये शुक्ले यजुषि सम्मते । माण्डूक्य-मुण्डक-प्रश्ना अथर्वणि च सम्मताः ।।5।। - न्यायदर्शनम् । गौतमो ह्यक्षपादाख्यो न्यायसूत्रस्य लेखकः । वात्स्यायनो न्यायसूत्रभाष्यकार इति श्रुतः ।।1।। न्यायवार्तिक कर्ता च स उद्योतकरस्तथा। न्यायवार्तिक टीका सा ख्याता तात्पर्यसंज्ञया ।।2।। न्यायसूचिनिबन्धश्च मिश्रवाचस्पतेः कृतिः। चार्वाक-बौद्ध-मीमांसाद्वयखण्डन-विश्रुता ।।3।। जयन्तभट्टरचिता बिख्याता न्यायमंजरी। न्यायसारप्रणेताऽसौ भासर्वज्ञो महामतिः ।।4।। कृतो ह्युदयनाचार्यैः बौद्धधिक्कारसंज्ञकः आत्मतत्त्वविवेकोन्योऽसौ न्यायकुसुमांजलिः ।। तात्पर्यपरिशुद्धिश्च तात्पर्यपरिशुद्धये ।।5।। तत्त्वचिन्तामणेः कर्ता नव्यन्यायप्रवर्तकः । उपाध्यायः स गंगेशो न्यायसागरपारगः ।।6।। तत्त्वचिन्तामणेयेन आलोकः प्रकटीकृतः । जयदेवः स विख्यातः श्रीमत्पक्षधराख्यया ।।7।। पक्षधरान्तेवासी ख्यातो रुचिदत्तमिश्र इति नाम्ना । कुसुमांजलिमकरन्दं विदधौ चिन्तामणिप्रकाशं च ।।8।। वासुदेवः सार्वभौमो वङ्गवासी गुरुर्महान्। षोडशे शतके येन न्यायशास्त्रं प्रवर्तितम् ।।9।। तत्त्वचिन्तामणेर्यस्मात् दीधितिः सम्प्रकाशितः । स तर्कपण्डितः ख्यातो रघुनाथशिरोमणिः ।।10।। दीधिति-चिन्तामण्यालोकानां यो रहस्यमाह बुधः । रघुनाथान्तेवासी मथुरानाथः स तर्कवागीशः ।।11।। दीधितेर्या बृहट्टीका जगदीशेन निर्मिता। नैयायिकसमाजे सा जागदीशीति विश्रुता ।12।। दीधितेरपरा टीका गदाधरविनिर्मिता। गादाधरीति लोकेऽस्मिन् सा हि सर्वत्र विश्रुता ।।13।। आत्मतत्त्व विवेकस्य तत्त्वचिन्तामणेस्तथा। मूलगादाधरी टीका गदाधरविनिर्मिता ।।14।। द्विपंचाशन्महाग्रन्था गदाधरविनिर्मिताः । तेषु व्युत्पत्तिवादश्च शक्तिवादश्च विश्रुतः ।।15।। वैशेषिकदर्शनम् वैशोषिकसूत्रकृतं कणादमौलूकमाद्यदार्शनिकम्। वन्दे पदार्थधर्मसंग्रहकारं प्रशस्तपादाख्यम् ।।1।। श्रीमद्व्योमशिवाचार्यैष्टीका व्योमवती कृता । प्रशस्तपादभाष्यस्य तथाऽन्यैरपि पण्डितैः ।।2।। रचितोदयनाचार्यैष्टीका सा किरणावली। श्रीधराचार्यरचिता विख्याता न्यायकन्दली। 522 / संस्कृत वाङ्मय कोश - ग्रंथ खण्ड For Private and Personal Use Only
SR No.020650
Book TitleSanskrit Vangamay Kosh Part 02
Original Sutra AuthorN/A
AuthorShreedhar Bhaskar Varneakr
PublisherBharatiya Bhasha Parishad
Publication Year1988
Total Pages638
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy