SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४ सतुष्टता मध्यमवर्तिता च, स्वल्पश्च कोपो निकषायता च । भोगाभिलाषे समचित्तता च, भवन्ति मानुष्यसमागतानाम् ॥ १५ मार्दवार्जव सम्पन्नो गतदोषकषायकः । न्यायवान् गुणगृह्यश्च मनुष्यगतिमागमेत् ॥ ( नियंश गति ) १६ 1 मायालो भन्नुधाऽलस्य -- बह्नाहारादिचेष्टितैः तिर्यग्योनिसमुत्पति, ख्यापयत्यात्मनः पुमान् ॥ १७ उन्मार्गदेशनपराः कृतमार्गनाशाः । मायाविनो विहितजातिबलादिमानाः ॥ अन्तः सशस्यशठशीलपराध जीवस्तिर्यग्गतेर्जननमायुरुपार्जयन्ति १८ तुहि मोष्णानिलशीतगृह - ॥ दारिद्र्यशोकप्रियविप्रयोगैः । www.kobatirth.org दौर्भाग्य मौर्यानभिजात्यदास्य वैरूप्यरोगादिभिरस्वतंत्रः ॥ ( नरक गामी) १६ कूपानाच तडागानां, प्रपानाच परन्तप । रथ्यानाचैव भेत्तारस्ते वै निरयगामिनः ॥ २० गृही नराः । श्राशाछेदं प्रकुर्वन्ति ते वै निरयगामिनः ॥ २१ 1 मद्यमांसरताबैव गीतवाद्यरताश्च ये द्यूतसङ्गरताबैव ते वै निरयगामिनः ॥ २२ अनाथं कृपयां दीनं, रोगाचं वृद्धमेव च । नानुकम्पन्ति ये मूढास्ते वै निरयगामिनः ॥ परद्रोहविधायकः । नरकमागमेत् ॥ नरो For Private And Personal Use Only २३ कृतघ्नो निर्दयः पापी, रौद्रध्यानपरः क्रूरो Acharya Shri Kailassagarsuri Gyanmandir (स्वर्गगामी) २४ दानेनाध्ययनेन च । सत्येन तपसा चान्त्या ये धर्ममनुवर्तते, ते नराः स्वर्गगामिनः ॥ २१ चाव्याश्च रूपवन्तश्थ, यौवनस्थाश्च भारत । ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥ २६ येsभ्यासबलाद्वक्तुं न जानन्ति वचोऽप्रियम् । प्रियवाक्यैकविज्ञानास्ते नराः स्वर्गगामिनः ॥ २७ श्राक्रोशन्तं स्तुवन्तञ्च तुल्यं पश्यन्ति ये नराः । शान्तात्मानो जितात्मानस्ते नराः स्वर्गगामिनः ॥ २८ मनसश्चेन्द्रियाणाञ्च नित्यं संयमने रताः । यशोकभयक्रोधास्ते स्वर्गगामिनः ॥ नराः २३ कर्मणा मनसा वाचा, नोपतापयते परम् । सर्वथा शुद्धभावो यः, स याति त्रिदिवं नरः ॥
SR No.020648
Book TitleSanskrit Shloak Sangraha Part 02
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy