SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit ३६ दुर्जनः। . विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय। * परषा परिपीडनाय। प्रभूतवयसः पुंसो, धियः पाकः प्रवर्तते । सलस्य साधोविपरीतमेतज्ज्ञानाय दानाय च रणाय जीर्णस्य चन्दनतरोरामोद उपजायते ॥ | मूर्खशिष्योपदेशेन, दुष्टस्त्रीभरणेन च । असतां संप्रयोगेन, पण्डितोप्यवसीदति ॥ विपदि धैर्यमथाभ्युदये चमा, सदसि वाक्पटुता युधि विक्रमः। चोचमानोऽपि पापेषु, शुद्धारमा न प्रवर्तते । यशसि चाभिरुचिर्व्यसनं धुती, वार्यमायोऽपि पापेभ्यः, पापात्मा न निवर्तते ।। दुर्जन प्रथमं वन्दे, सजनं तदनन्तरम् । मुखप्रक्षालनात्पूर्व, गुदप्रक्षालनं यथा प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ ॥ ३८ प्राततप्रसङ्गेन [भारत मध्याई स्वीप्रसंगतः रामायण] सर्पदुर्जनयोर्मध्ये, वरं सर्पो न दुर्जनः । छायामन्यस्य कुर्वन्ति, तिष्ठत्ति स्वयमातपे । रात्री चोरप्रसङ्गेन [भागवत] कालो गच्छति धीमताम्। सर्पो दशति कालेन, दुर्जनस्तु पदे पदे । फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥ सेवितव्यो महावृक्षः, फलरछायाप्समन्वितः । माने तपसि शौर्य वा, विज्ञाने विनये नये। । | खलो न साधुतां याति, सद्भिः संबोधितोऽपि सन् । यदि दैवात्फलं नास्ति, छाया केन निवार्यते ॥ | विस्मयो नहि कर्तव्यो, नानारत्ना वसुन्धरा ॥ सरित्पूरप्रपूर्णोपि, क्षारो न मधुरायते ॥ नीरसान्यपि रोचन्ते, कार्यासस्य फलानि मे । उपकारोपि नीचानामपकारो हि जायते । वेषां गुणमयं जन्म, परेषां गुह्मगुप्तये ॥ | वार्ता च कौतुकवती विमला च विद्या, पयःपानं भुजङ्गाना, केवलं विषवर्द्धनम् ॥ लोकोत्तरः परिमलश्च कुरंगनाभः । अधः करोषि पवन, मूर्ना धारयसे तृणम्। । तैक्षस्य विन्दुखि वारिणि दुर्निवार दुर्जनः परिहर्तव्यो, विद्ययाऽलंकृतोपि सन् । । ३५ दोषस्तवैव जबधे, रस्नं रस्नं तृणम्तृणम् ॥ | मेतस्त्रयं प्रसरति स्वयमेव जोके ॥ | मणिना भूषितः सर्पः, किमसौ न भय क्करः ॥ For Private And Personal Use Only
SR No.020648
Book TitleSanskrit Shloak Sangraha Part 02
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy