SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३७ महतां प्रार्थनेनैव, विपत्तिरपि शोभते । दन्तमङ्गो हि नागानां लाध्यो गिरिविदारणे ॥ 醬 उदये सविता रक्रो, संपत्तौ च विपत्तौ च रक्रश्वास्तमये तथा । महतामेकरूपता ॥ * नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः । धन्ये बदरिकाकारा, बहिरेव मनोहराः ॥ ६ परोपदेशे पाविद्वत्थं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ॥ संपत्तीच पत्सु च महाशैल - शिलासंघातकर्कशम् ॥ ८ लोकस्तु लोकतां याति यत्र तिष्ठन्ति साधवः । लकासे लुप्यते तत्र यत्र तिष्ठन्त्यसाधवः ॥ ६ यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः । चिते वाचि क्रियायां च साधूनामेकरूपता ॥ www.kobatirth.org १० स्वभावं व जहात्येव साधुरापङ्गतोऽपि सन् । कर्पूरः पावकस्पृष्टः, सौरभ लभतेतराम् ॥ 29 वित्ते त्यागः क्षमा शकौ दुःखे दैन्यविहीनता । निर्दम्भता सदाचारे, स्वभावोऽयं महात्मनाम् ॥ १२ संपदि यस्य न हर्षो, विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ १३ मूकः परापवादे, परदारनिरीक्षणेऽध्यन्धः । पगुः परधनहरणे, स जयति लोकत्रयं पुरुषः ॥ 18 गुणिनः समीपवर्ती, पूज्यो लोकस्य गुणविहीनोऽपि । विमलेक्षणप्रसङ्गादञ्जन माशोति कायाचि ॥ १५ वनेsपि सिंहा मृगमांसभक्षियों, बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता, न नीचकर्माणि समाचरन्ति ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 18 पिबन्ति नद्यः स्वयमेव नाम्भः, स्वयं न खादन्ति फखानि वृषाः । नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः ॥ 10 रत्नाकरः किं कुरुते स्वररनै विन्ध्याचलः किं करिभिः करोति । श्रीखण्डखण्डैर्मलयाचलः किं, परोपकाराय सतां विभूतयः १८ मनसि वचसि काये, पुण्यपीयूषपूर्णात्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ॥ परगुणपरमाणुः पर्वतीकृत्य नित्यं । निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥ 18 घृष्टं धृवं पुनरपि पुनश्चन्दनं चारुगन्धं । छि छिन्नं पुनरपि पुनश्चेषु काराडं रसालं ॥ दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तिवर्ण । प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोसमानाम् ॥
SR No.020648
Book TitleSanskrit Shloak Sangraha Part 02
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy