SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ | निर्गच्छ स्वरितं गृहात् बहिरितो नेदं स्वदीयं गृहम् । नवनविकारैरम्यं वचनैरन्यं विचेष्टितैरन्यम् । हाहा! नाथ ममाच देहि मर जारस्य भाग्योदयः॥ माता यस्य गृहे नास्ति, भार्या चाप्रियवादिनी । रमयति सुरतेनान्यं, स्त्री बहुरूपा निजा कस्य ।। भरण्यं तेन गन्तम्यं, यथारण्यं तथा गृहम् ॥ नूनं हि ते कविवरा विपरीतबोधाः ।। स्त्रियो हि मूलं निधनस्य पुंसः। ये नित्यमाहुरबला इति कामिनीस्ताः ॥ स्त्रियो हि मूलं व्यसनस्य पुंसः॥ असंतुष्टा द्विजा नष्टाः, संतुष्टश्च महीपतिः । याभिर्विलोलवरतारक-रष्टिपातः स्त्रियो हि मूलं नरकस्य पुंसः। शक्रादयोऽपि विजितास्वबजाः कथं ताः ॥ सजजा गणिका नष्टा, निर्लज्जाव कुलचियः ॥ स्त्रियो हि मूलं कलहस्य पुंसः ॥ ११ ललाटे कस्तूरी तिलकमबलाः कजलरुचि । । पानं दुर्जनसंसर्गः, पत्या च विरहोऽटनम् । संमोहयन्ति मदयन्ति विडम्बरन्ति । दृशोः कर्णद्वंद्वे विमलमणि-ताटङ्कयुगलम् ॥ स्वभमन्यगृहे वासो, नारीयां दूषणानि षट् ॥ निर्भसयन्ति रमयन्ति विषादयन्ति ॥ गले मकामानां शचिवसनमङ्गे च सततं । एताः प्रविश्य सदयं हृदयं नराणां । वशीकर्तुं विश्वं दधति खलु वाघोपकरणम् ॥ निर्भूमिर्विषकंदली गतदरी म्याघ्री निराम्हो महा। किं नाम वामनयना न समाचरन्ति । व्याधिमृत्युस्कारणच बनना नष्टाभ्रवज्राशनिः । रेरे घरह मा रोदी:, कंकं न भ्रामयन्स्यमूः । भर्त्ता यद्यपि नीतिशास्त्रनिपुणो विद्वान्कुलीनो युवा। बन्धुस्नेह-विधात-साहस-मृषावादादिसंतापभूः । | कटाचवीषणादेव, कराकृष्टस्य का कथा ॥ | प्रत्यक्षापि च राक्षसीति विरुदैः ख्यातागमे त्यज्यताम् ॥ दाता कर्णसमः प्रसिद्ध विभवः शृङ्गारदीतागुरुः ॥ स्वप्राणाधिककल्पिता स्ववनिता स्नेहेन संजापिता। मद्यपाः किं न जल्पन्ति, किं न भवन्ति वायसाः । तं कान्तं प्रविहाय सैव युवती जारं पति वान्छति ॥ कवयः किं न पश्यन्ति, किं न कुर्वन्ति योषितः॥ | धर्मास्थिमज्जात्रवसानमांस मेध्यायशुग्यस्थिरपुद्गलानाम् ॥ ३.मा:पाकं न करोषि पापिनि कथं पापी स्वदीयः पिता। | कुदेश च कुवृत्तिं च, कुभार्या कुनदी तथा । सीदेहपिंडाकृतिसंस्थितेषु । रगडे जल्पसि किं तवैव जननी रयढा त्वदीया स्वसा॥ कुद्रयं च कुभोज्यं च, वर्जयेत्तु विचक्षणः ॥ स्कंधेषु किं पश्यसि रम्यमात्मन् ॥ २. For Private And Personal use only
SR No.020648
Book TitleSanskrit Shloak Sangraha Part 02
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy