SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ ५२ मातरं स्वसुतां जामि, रागान्धो नैव पश्यति । । तावम्मीनी यतिानी सुतपस्वी जितेन्द्रियः । न गई गृहमित्याहुहिणी गृहमुख्यते ।। पशुवद्रमते तत्र, रामाऽपि स्वसुतादिषु ॥ यायन योषितां दृष्टि-गोचरं याति पुरुषः ॥ | गई तु गृहिणीहीनं, कान्तारादतिरिच्यते ॥ मदनोऽस्ति महाब्याधिदुश्चिकित्स्यः सदा बुधैः । नासौ जयी जिता येन नक्रव्यालमृगाधिपाः । संसारवर्धनोऽत्यर्थ, दुःखोत्पादनतत्परः |कार्ये दासी रती वेश्या, भोजने अननीसमा । जितं तेनैव येनेह दाम्तो मारस्मिलोकजित् ॥ ॥ विपत्ती बुद्धिदात्री च, सा भार्या सर्वदुर्वमा । प्रज्ञां विनाशयत्यादौ प्रविष्ट हृदि मन्मथः । यावद्यस्य हि कामाग्निर्हदये प्रज्वलत्यनम् । दक्षो गेहं समायाति दीपं निर्वाण्य तस्करः ।। पाश्रयन्ति हि कर्माणि, तावत्तस्य निरन्तरम् ॥ वश्यभावेन सुमनाः, सुबता सुसमाहिता । व्याकीर्य केशर-करालमुखा मृगेन्द्रा, अनस्यचित्ता सुमुखी, भातुः साधर्मचारिणी ॥ दोषाणामाकरः कामो, गुणानां च विनाशकृत् । नागाच भूरिमदराजिविराजमानाः । पापस्य च निजो बन्धुरापदां चैव सङ्गमः ॥ | मेधाविनश्च पुरुषाः समरेषु शूराः, न कार्येषु न मोगेषु, नैश्वर्यं न सुखे तथा । स्त्रीस निधौ परमकापुरुषा भवन्ति ॥ | स्पृहा स्याच तथा भर्तुः, सा नारी सुखभागिनी॥ कामिना कामिनीनांच, सात् कामी भवेत् पुमान् । स्त्रीगुण। देहान्तरे ततः क्रोधीः, लोभी मोही च जायते ॥ वधूश्वरयोः पादौ, तोषयन्ती पतिव्रता । | यस्य भार्या शुचिर्दशा भर्तारमनुगामिनी ।। पाण्डत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं । । निस्यं मधुरवक्त्री च, सा रमा न रमा रमा ॥ | मातृपितृपरा नित्यं, या नारी सा पतिव्रता ।। चक्षुः क्षीणवलं कृतं श्रवणयोबाधिर्यमुत्पादितम् ॥ स्थानभ्रंशमवापिताश जरया दन्तास्थिमांसत्वचः। रूपसंपन्चममाम्यं, प्रेमप्राय प्रियंवदम् ।। पतिर्हि देवो नारीणां, पतिबन्धुः पतिर्गतिः । । २. परयन्तोऽपि जहाहहा हदि सदा ध्यायन्ति तां प्रेयसीम् | कुलीनमनुकूलं च, कवनं कुत्र बभ्यते ॥ | पत्युर्गति समा नास्ति, दैवतं वा यथापतिः । For Private And Personal use only
SR No.020648
Book TitleSanskrit Shloak Sangraha Part 02
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy