SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ विद्यार्यसक्तौ परदार रक्तः, प्रियावियोमी वजनेन मुकः॥ | संभाषयेत् स्त्रियं नैव पूर्वदृष्टांचन मरेत् । । पश्यतां रावणस्यैव, सर्वराज्याविनाशनम् । १७ कथा च वर्जयेत्तासां, नो पश्यचिखितामपि । दोषेण पररामायाः, कीर्तिनाशं तथैव च ॥ वृथा ज्ञानं वृथा ध्यानं, वृथा जापस्तपस्तथा। २४ वृथा विनय धर्मश्च, यस्य नार्या मनो हतम् । परस्त्री हि परं त्याज्या, परलोकविनाशिनी । परस्त्रीव्यसनान्नून, धनहानि कुलषयम् । द्रव्यहानिकरी शेया, कीर्तिदेह बिनाशिका ॥ अप्रिय पुरुषं चापि, परद्रोहं परस्त्रियम् । देहनाशादिकं दुःखं, प्राप्तोऽत्राऽसौ दशाननः । अधर्ममनृतं चैव दूराव्याज्ञो विवर्जयेत् । परस्त्रीत्यागिनः शूराः, निर्भया: सर्वविष्टपे । यस्याः पतिर्बली रामो वर्तते लक्ष्मणाऽन्वितः। विचरन्ति यथेच्छं ते, कीर्तियुकाः नरोत्तमाः ।। कामी त्यजति सवृत्त, गुरोवाणी हियं तथा। चोरयित्वाऽस्य रमा वै सुखेन जीम्यते न हि ॥ अन्येषां शुद्रलोकानां, दुःखस्य वर्णना हि का । गुणानां समुदायं च, चेतःस्वास्थ्यं तथैव च । इहैव ग्यहानिस्तु, परन नरकं व्रजेत् ॥ २० रावणं स तदा प्राह, श्रृणु भ्रातः! वचो मम । लिङ्गच्छेदं खरारोपं, कुलालकुसुमार्चनम् । अवश्यं मरणं लोके, सङ्गेन पस्योषिताम् ॥ मालिजयते वरं ऋद्धा, व्याघ्री च सर्पिणी तथा। जननिन्दामभोगवं, लभते पारदारिकः ॥ न तु कौतूहलेनाऽपि, पररामा कदाचन ॥ नार्या परिचयं साद, कुर्वाणः परकीयया । दीयतां रामदेवस्य, मैथिली सुख हेतवे । परभुक्रा च ये रामा, भुजन्ते वै नराधमाः । वृद्धोऽपि दूप्यते प्रायस्तरुणों न कथं पुनः॥ कुलकीयोर्यंतो वृद्धिर्जायते नियतं विभो !॥ तैर्भुकं हि परोच्छिष्ठ, नाऽत्र कार्या विचारणा ॥ २२ पंढत्वमिन्द्रियच्छेद, वीषयानमफलं सुधीः । | तेन वाक्येन क्रुद्धोऽसौ, जगादेवं विभीषणं । । इति ज्ञात्वा बुधैस्स्याज्या, पररामाऽतिनिन्दिता। भवेत्स्वदारसंतुष्टोऽन्यदारान् वा विवर्जयेत् ॥ रे रे पाप! दुराचार !, ममाग्रे किं प्रजल्पसि ॥ | सन्तोषो निजनारीभिः, कर्तव्यो धर्मलालसैः ॥ २४ २७ For Private And Personal use only
SR No.020648
Book TitleSanskrit Shloak Sangraha Part 02
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy