SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit प्रतिषणसमुद्भूतो, यत्र कर्मफलोदयः ।।यथा धेनुसहस्रपु, वरसो विन्दति मातरम् । | न भूतपूर्वोन चकेन स्टो,हेन्नः कुरंगोन कदापि वार्ता। चिन्त्यते चित्ररूपः स विपाकविचयो मतः ॥ तथा पर्वतं कर्म. कारमनुगच्छति ॥ । | तथा पूर्वकृतं कर्म, कर्तारमनुगच्छति ॥ | तथापि तृष्णा रघुनन्दनस्य,विनाशकाले विपरीतबुद्धिः। (संस्थान विचय ध्यान) १४ विपत्तौ किं विष-देन, संपती हर्षणेन किम् । भनामि भूमौ पशवश्न गोष्टे,भार्या गृाद्वारि जनः श्मशाने उत्पाद स्थितिभंगादिपर्याय चणः पृथक् ।। भवितव्यं भवत्येव, कर्मणामीदशी गतिः ॥ | देहश्चितायां परलोकमार्गे, कर्मानुगो गच्छति जीव एकः मेदैर्नामादिमिर्लोकसंस्थानं चिंतयेद् भृशम् ॥ पिता रखाकरो यस्य, लक्ष्मीर्यस्य सहोदरी । | वने जने शत्रजवानिमध्ये, मनाचनन्तस्य बोकस्य, स्थित्युत्पत्तिव्ययात्मनः । । | शङ्खो नोदिति भिक्षार्थी, फलं भाग्यानुसा.तः ॥ महार्णचे पर्वतमस्तके वा। मारुति चिन्तबेद् यत्र, संस्थानविषयः स तु ॥ सुप्तं प्रमरी विषम स्थितं वा, कर्मणा बाते बुद्धिर्न बुद्धया कर्म बाध्यते । रन्ति पुण्यानि पुराकृतानि ॥ निपस्य निरूपस्य, सिद्यस्य परमात्मनः । मुबुद्धिपि यो रामो, हैम हणिमन्वगात् ॥ चिदानन्दमयस्य स्याद् . ध्यान रूपविवर्जितम् । सुखस्य दुःखस्य न कोऽपि दाता, अवश्यं भाविनो भावा, भवन्ति महतामपि । पसे ददातीति कुबुद्धिरेषा । माशेरौद्रपरित्यागाद, धर्मशुक्रसमाश्रयात् । नसत्वं नीलकण्ठस्य, महाहिशयनं हरेः । | अहं करोमीति वृथाभिमानः, जीवः प्राप्नोति निर्वाणमनन्तसुखमच्युतम् ॥ स्वकर्मसूत्रप्रथितो हिजोकः॥ किं करोति नरः प्राज्ञः, प्रेर्यमाणः स्वकर्मणा । कर्म। | प्रागेव हि मनुष्याणां, बुद्धिः कर्मानुसारिणी ॥ | स हि गगन विहारी कल्मषध्वंसकारी । दशशतकरधारी ज्योतिषां मध्यचारी ॥ | देवं फलति सर्वत्र, न विद्या न च पौरुषम् । | असंभव हेममृगस्य जन्म,तथापि रामो लुलुमे मृगाय । विधुरपि विधियोगाद् अस्यते राहुणासौ ।। समुद्रमथनारले भे, हरित ची हसे विषम् । प्रायःसमाप सविपछिकाले,धियोऽपि पुंसां मलिना भवन्ति लिखित मिह बलाटे प्रोग्मितुं का समर्थः ।। १६ १२ For Private And Personal Use Only
SR No.020648
Book TitleSanskrit Shloak Sangraha Part 02
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy