SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३५ सदर्शनज्ञानबलेन भूता, 1 पापक्रियाया विरतिस्त्रिधा या ॥ जिनेश्वरस्तद् गदितं चरित्रं । समस्तकर्मक्षयहेतुभूतम् ॥ विनौषधं शाम्यति नो गदो यथा । विनाऽशनं शाम्यति नो चुधा यथा ॥ विनाम्बुपानेन तृषाव्यथा यथा । सत्यं तपो ज्ञानमहिंसता च विद्वत्प्रणामं च सुशीलता च ॥ एतानि यो धारयते स विद्वान् । न केवलं यः पठते स विद्वान् ॥ X स्वरितं किं कर्त्तव्यं ?, विदुषा संसारसन्ततिच्छेदः । किं मोक्षतरोर्बीजं ? सम्प्रज्ञानं क्रियासहितम् ॥ ६ शास्त्राण्यधीत्यापि भवन्ति मूर्खा - सुचिन्तितं यस्तु क्रियावान्पुरुषः स विद्वान् । www.kobatirth.org चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ॥ बिना व्रतं कर्मरुगात्रवस्तथा ॥ सर्वागमानामाचारः, आचारप्रभवो धर्मो, ४ श्राचारान्नभते श्राचाराद्धनमत्तय्यमाचारो 18 ह्यायुराचारादीप्सिताः प्रजाः । तिर्यषु तृनुदुधबन्धवेदनइन्त्यलक्षणम् ॥ 5 aerrप्रभवो धर्मो, नृणां श्रेयस्करो महान् । इह लोके परा कीर्तिः परत्र परमं सुखम् ॥ & प्रथमं धर्मस्य 10 परिकरते । प्रभुरच्युतः ॥ आचारः परमो धर्मं श्राचारः परमं तपः । श्राचारः परमं ज्ञानमाचारारिक न साध्यते ॥ 11 १३ इच्छां विना यत्किल शीलपालन Acharya Shri Kailassagarsuri Gyanmandir मज्ञानकष्टं नरके च ताडनम् गर्भे विलीनं वरमत्र मातुः, प्रसूतिकालेऽपि वरं विनाशः। असंभवो वा वरमंगभाजो, न जीवितं चारुचरित्रमुक्रं ॥ १२ वेषधारणं सिद्धेः कारणं न च तत्कथा । क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः ॥ For Private And Personal Use Only मेतैरकामा भवतीह निर्जरा ระ क्रियाविरहितं हन्त !, ज्ञानमाश्रमनर्थकम् । गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥ 14 1 । ईर्याभाषैषणाऽऽदान निक्षेपोत्सर्गसंज्ञिकाः पञ्चाहुः समितीस्तिस्रो गुप्तीस्त्रियोगनिप्रहात् ॥ १६ नोर्ध्वं न तिर्यग् दूरं वा, निरीक्षन् पर्यटेद् बुधः । युगमात्रं महीपृष्ठं नरो गच्छेद्विलोकयन् ॥ ร आत्मप्रशंसा परदोषहासपैशुन्य कार्कश्यविरुद्धवाक्यम् । विवर्ण्य भाषां वदतां मुनीनां, वदन्ति भाषासमिति जिनेन्द्राः ॥ ३५
SR No.020647
Book TitleSanskrit Shloak Sangraha Part 01
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy