SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१ अनित्याद्याः प्रशस्यन्ते द्वादशैता मुमुक्षुभिः । | अक्रोधवैराग्यजितेन्द्रियस्वं, यदज्ञजीवो विधुनोति कर्म, या मुक्तिसौधसोपानराजयोऽत्यन्तवन्धुराः ॥ ___ क्षमा दया सर्वजनप्रियत्वम् । ___ तपोमिरुप्रैर्भवकोटिल क्षः । निर्लोभदानं भयशोकहानं, | ज्ञानी तु चैकक्षणतो हिनस्ति, तदत्र कर्मेति जिना वदन्ति ॥ विध्याति कषायाग्निर्विगलति गगो विलीयते ध्वान्तम् । ज्ञानस्य चिहं दशलक्षणं च ॥ उन्मिपति बोधदीपो हृदि पुंसां भावनाभ्यासात् ॥ | न देवं नादेवं न शुभगुरुमे न कुगुरुं, अज्ञानं नरको घोर-स्तमोरूपतया मतं । न धर्म नाधर्म न गुणपरिण न विगुणम् । समवं भज भतेषु निर्ममत्वं विचिन्तय ।।अज्ञानमेव दारिद्य-मज्ञानं परमो रिपुः ॥ न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं, अपाकृत्य मनःशल्यं भावशुद्धिं समाश्रय ॥ विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः ॥ अज्ञानं रोगसंघातो, जरा प्रज्ञानमुच्यते । चिनु चित्ते भृशं भव्य ! भावना भावशुद्धये । अज्ञानं विपदः सर्वा, अज्ञानं मरणं मतम् ॥ संसारसागरं घोरं, तर्तुमिच्छति यो नरः । याः सिद्धान्तमहातन्ने देवदेवैः प्रतिष्टिताः ॥ ज्ञाननावम् समासाद्य, पारं याति सुखेन सः ॥ कार्याकार्य न जानन्ति, गम्यागम्यं च तत्वतः । ज्ञान। किं गर्जितेन वृषभेण पराजितेन, भच्याभयं न बुध्यन्ते, पेयापेयं च सर्वथा ॥ किं कोकिलस्वरकृतेन विना वसन्तम् । किं कातरेण बहुशास्त्रपरिग्रहेण, न ज्ञानतुल्यः किल कल्पवृत्तो, रत्नत्रयीं रक्षति येन जीवो, किं जीवितेन पुरुषेण निरक्षरेण ॥ न ज्ञानतुल्या किल कामधेनुः । विरज्यतेऽत्यन्तशरीरसौख्यात् । १.न ज्ञानतल्यः किल कामकम्भो, यदि पाएं करते विहिं यथैधांसि समिद्धोऽग्निर्भस्मसास्कुरुतेऽर्जुन ! । | ३० ज्ञानेन चिन्तामणिरप्यतुल्यः ॥ | ज्ञानं तदिष्टं सकलार्थ विद्भिः ॥ |ज्ञानाग्निः सर्वकर्माणि, भस्मसारकुरुते तथा ॥ For Private And Personal use only
SR No.020647
Book TitleSanskrit Shloak Sangraha Part 01
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy