SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit २८ न चेन्द्रियार्थेषु रमेत चेतः, कषायमुक्रं परमः स योगी ॥ प्रात्मौपम्येन सर्वत्र, समं पश्यति योऽर्जुन! । अष्टौं मासान् विहारः स्योधतीनां संयत्तास्मनान . | सुखं वा यदि वा दुःखं, स योगी परमो मतः ॥ एकत्र चतुरो मासान् , वार्षिकान् निवसेत् पुनः । समः शत्रौ च मित्रे च, तथा मानापमानयोः ।। शीतोष्णसुखदुःखेषु, समः सङ्गविवर्जितः ॥ न देवराजस्य न चक्रवर्तिनस्तद्वै सुखं रागयुतस्य मन्येमीनान मुनिर्भवति, "नारण्यवसनान्मनः यगीतरागरूष मुनेः सदारमनिष्ठस्य चित्ते स्थिरता प्रयाति | स्वलक्षणं नु यो वेत्ति स मुनिः श्रेष्ठ उच्यते दुःखेष्वनुद्विममनाः, सुखेषु विगतस्पृहः । स्वैरं विहरति स्वरं शेते स्वैरं च जल्पति वीतरागभयकोधः, स्थितधीर्मुनिरुच्यते ॥ सत्यं माता पिता ज्ञानं, धर्मो भ्राता दया सखा ।। वाभिचुरेकः सुखी लोके राजचौरभयोज्झितः शान्तिः पत्नी क्षमा पुनः पडेते मम बान्धवाः ॥ ये न हृष्यन्ति लाभेषु, नालाभेषु व्यथन्ति च । अस्मिन्नपारसंसारे सागरे मजर्ता सताम् निममा निरहद्वारा: सवस्थाः समद्रासना ॥ पिता यागाभ्यासा विषयावरातः पाच जनना, किं समालम्बनं साधो! रागद्वेषपरिचयः | विवेकः सोदयः प्रतिदिनमनीहा च भगिनी ।। यः समः सर्वभूतेषु, वसेषु स्थावरेणु च । प्रिया क्षान्तिः पुत्रो विनय उपकारः प्रियसुहत, । दान महिमा। तपश्चरति शुवामा, श्रमणोऽसौ प्रकीर्तिनः ॥ महायो वैराग्यं गृहमुपशमो यस्य स मुखी ॥ दानं दारिद्यनाशाय, शीलं दुर्गतिनाशनम् । मित्र नन्दति नैव नव पिशुने वैरानुरो जायत, सूक्ष्माणि जन्तूनि जलाश्रयाणि, | तपः कर्मविनाशाय, भावना भवनाशिनी भोग लुभ्यति नैव नैव तपसि क्लेशं समालम्बते । जलस्य वर्णाकृतिसंस्थितानि । | रत्ने ज्यति मैव नैव दृषदि प्रद्वेषमापद्यते, तस्माजलं जीवदयानिमित्तं . |गौरवं प्राप्यते दानान तु वित्तस्य संचयात् , १८ येषां शुद्धहदा सदैव हृदयं ते योगिनो योगिनः ॥ निग्रन्थ शूराः परिवर्जयन्ति । स्थितिरुञ्चः पयोदानां, पयोधीनामधः स्थितिः ।। . For Private And Personal use only
SR No.020647
Book TitleSanskrit Shloak Sangraha Part 01
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy