SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिया भूमितलं दिशोऽपि बसनं ज्ञानामृतं भोजनयस्सिन्देशे भवेद्योगी, ध्यानयोगविचक्षणः । चतुभ्या हसते विद्वान् , वन्तोद टेन मध्यमाः मेते यस्य कुटुम्बिनो वद सखे कस्माद्यं योगिनः । सोऽपि देशो भवे पूतः, किं पुनर्यस्य बान्धवः ॥धमा अट्टहासेन न हसन्ति मुनीश्वरा ॥ कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादशी श्रुधास्पृष्ट्वा प रष्ट्वा च, भुक्त्वा प्रात्वा च यो नः । न च राजभयं न च चौरभयं, निश्चिन्तं सुखसाध्यभैशमशनं शय्या श्मशाने वने नष्पति ग्लायति वा, स विशेयो जितेन्द्रियः ॥ न च वृत्तिभयं न वियोगभयम् । | मित्रामित्रसमानता जिनपतेश्चिन्ताथ शून्यालये ॥ इहलोकसुखं परलोकहितं, स्वारमानन्दमदप्रमोदमुदितो योगी सुखं तिति । स्थानोपवेशनस्वाप-निक्षेपग्रह यादिषु । श्रमणत्वमिदं रमणीयतरम् ॥ जन्तुप्रमार्जनाथ हि, रजोहरणमिष्यते। "एकराम्र वसेद् ग्रामे, पत्तने तु दिनत्रयम् विरो त्यागः क्षमा शक्रो, दुःखे दैन्य विहीनता । । पुरे दिनद्वयं मिथुनगरे पञ्चरात्रकम्" ... संपातिमाविसत्वाना, साथै मुखवत्रिका, निर्दभता सदाचारे, स्वभावोऽयं महात्मनाम् ॥ भनपानस्थजंतूनां, परीक्षायै च पात्रकम् ॥ अद्वेष्टा सर्वभूतानां, मैत्रः करुण एव च . पाशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला। निर्ममो निरहंकारः, समदुःखसुखक्षमी समुद्राः स्थिति मुग्रन्ति, चलन्ति कुलपर्वताः, विचलति प्रलये नापि महतांगीकृतं व्रतम् । रागमाहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी॥ मोहावर्तसुदुस्तराऽति गहना प्रोत्लुङ्ग चिन्तातटी।। यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः चित्ते वाचि क्रियायां च साधूनामेकरूपता तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वगः चलेच मेरुः प्रचलेलु मन्दरं, चलेन्तु ताराग्रहचन्द्रभानुः । | कदापि काले पृथिवी। चलेद्धि, धर्य यस्य पिता समा च जननी शान्तिश्चिरं गेहिनी, चिद् भूमौ शय्या क्वचिदपि च पर्यशयनम् तथापि वाक्यं न चलेद्धि साधो | सत्यं सूनुरयं दया च भगिनी माता मनः संयमः । क्राचिन्छाकाहारी कचिदपि च शाक्योदनरुचि: Ty १३ For Private And Personal Use Only
SR No.020647
Book TitleSanskrit Shloak Sangraha Part 01
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy