________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( २५९ )
2. काले और सफेद का मिश्रण 3. पिशाच, मूत, बी | यमुना नदो। सम० – कण्ठः शिव की उपाधि । कल्य ( वि० ) [ कल + यत् ] 1. स्वस्थ, नीरोग, तन्दुरुस्त - सर्वः कल्ये वयसि यतते लब्धुमर्थान्कुटुम्बी- विक्रम० ३, याज्ञ० १।२८, यावदेव भवेत्कल्यः तावच्छ्रे यः समाचरेत् — महा० 2. तत्पर, सुसज्जित -- कथयस्व कथामेतां कल्याः स्मः श्रवणे तव महा० 3. चतुर 4. रुचिकर, मङ्गलमय (जैसा कि प्रवचन) 5. बहरा और गूंगा 6. शिक्षाप्रद ल्यम् 1. प्रभात, पौ फटना 2. आने वाला कल 3. मादक शराब 4. बधाई, मंगल कामना 5. शुभ समाचार । सम० – आशः - जग्धिः (स्त्री०) सबेरै का भोजन, कलेवा, - पालः, -पालकः कलवार, शराब खींचने वाला - वर्तः सवेरे का भोजन, कलेवा (र्तम्) (अतः ) कोई भी हल्की चीज, तुच्छ या महत्त्वहीन, मामूली – ननु कल्यवर्तमेतत् मृच्छ० २, क्षुद्र वस्तु - स्त्रीकल्यवर्तस्य कारणेन ४, स इदानीमर्थकयवर्तस्य कारणादिदमकार्य करोति ९ ।
कल्या [ कलयति मादयति कल् + णिच् + क् +टाप् ] 1. मादक शराब 2. बधाई । सम० - पालः, पालकः शराब खींचने वाला, कलवार ।
कल्याण ( वि० ) ( स्त्री० णाणी ) [ कल्ये प्रातः अण्य
शब्द्यते - अणु - घञ ] 1. आनन्ददायक, सुखकर सौभाग्यशाली, भाग्यवान् त्वमेव कल्याणि तयोस्तृतीया - रघु० ६।२९, मेघ० १०९ 2. सुन्दर, रुचिकर, मनोहर 3. श्रेष्ठ, गौरवयुक्त 4. शुभ, श्रेयस्कर मंगलप्रद, भद्र -- कल्याणानां त्वमसि महतां भाजनं विश्वमूर्ते - मा० १३, - णम् 1. अच्छा भाग्य, आनन्द, भलाई समृद्धि - कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्धचूड़ामणिः - हि० १।१८५, तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् - रघु० २५०, १७ १, मनु० ३।६० इसी प्रकार अभिनिवेशी का० १०४ 2. गुण 3. उत्सव 4. सोना 5. स्वर्ग । सम० - कृत् ( वि० ) 1. सुखकर, लाभदायक, हितकर - भग० ६ । ४० 2. मंगलप्रद, भाग्यशाली 3. गुणी, धर्मन् (वि०) गुणसम्पन्न, — वचनम् मित्रवत् भाषण, शुभ कामना । heatre (fro) (स्त्री० -- णिका) [ कल्याण + कन्] शुभ, समृद्धिशाली, आनन्ददायक ।
कल्याणिन् (वि० ) ( स्त्री० - नी ) [ कल्याण + इनि] 1. प्रसन्न, समृद्धिशाली 2. सौभाग्यशाली, भाग्यवान्, आनन्ददायक 3. मंगलप्रद, शुभ ।
कल्याणी [ कल्याण + डीष् ] गाय - रघु० ११८७ । कल (वि० ) [ कल्ल् + अच्] बहरा हल्लोलः [कल्ल्+ ओलच् ] 1. बड़ी लहर, ऊर्मि – आयुः कल्लोललोलम् -- भर्तृ० ३३८२, कल्लोलमालाकुलम् - भामि० १५९२. शत्रु 3. हर्ष, प्रसन्नता ।
Acharya Shri Kailassagarsuri Gyanmandir
कल्लोलिनी [कल्लोल + इनि + ङीष् ] नदी – स्वर्लोककल्लीलिनि त्वं पापं तिरयाधुना मम भवव्यालावलीढात्मनः - गंगा० ५०, इसी प्रकार - विपुलपुलिनाः कल्लोलिन्यः ।
कव (भ्वा० आ० - कवते, कवित) 1. स्तुति करना 2.
वर्णन करना, ( कविता ) रचना करना 3. चित्रण करना, चित्र बनाना ।
कवकः [ कव् + अच् + कन्] मुट्ठीभर,कम् कुकुरमुत्ता - विड्जानि कवकानि च याज्ञ० १।१७१, मनु० ५ ॥ ५, ६।१४ ।
कवच:, --- चम् [कु + अच] 1. सन्नाह, जिरह बस्तर, वर्म,
रक्षाकवच, ताबीज़, रहस्यपूर्ण अक्षर (हुँ, हूँ) जो कि रक्षाकवच की भाँति प्ररक्षक समझे जाते हैं 3. घौंसा, ताशा । सम० पत्रः भोजपत्र का पेड़, पाकर का वृक्ष, सर ( वि० ) 1. कवचधारी 2. कवच धारण करने योग्य आयु का कवचहरः कुमारः - पा० ३|२| १० पर सिद्धा०, तु० वर्महर - रघु० ८ ९४ । कवटी [कु + अटन् + ङीष् ] दरवाज़े का दिला या पल्ला । कव ( ब ) र ( वि० ) ( स्त्री० - रा, –री ) [ कु + अरन् ] 1.
मिश्रित, अन्तमिश्रित - शि० ५।१९ 2. जटित, खचित, जड़ा हुआ 3. चित्रविचित्र रंगबिरंगा, रः, रम् 1. नमक 2. खटास, अम्लता, -र: चोटी, जुड़ा । कब (ब) री [कवर + डीप्] चोटी, जूड़ा-दघती विलोलकबरीकमाननम् - उत्तर० ३ ४, शि० ९।२८ अमरु ५१९ । सम० - भरः भारः गुथी हुई चोटी -घटय जघने कांचीमंच स्रजा कबरीभरम् गीत० १२ । कवल:, -लम् [केन जलेन वलते चलति - वल् + अच् तारा०] 1. मुट्ठीभर - आस्वादवद्भिः कवलैस्तृणानाम् - रघु० २।५,९५९, कवलच्छेदेषु सम्पादिताः - उत्तर ० ३।१६ ।
कवलित ( वि० ) [ कवल + इतच् ] 1. खाया हुआ, निगला
हुआ (मुट्ठीभर ) 2. चबाया हुआ 3. ( अतः ) लिया हुआ, पकड़ा हुआ — जैसा कि 'मृत्युना कवलितः' । कवाट [कलं शब्दम् अटति, कु + अप, अट् + अच्] दे०
'कपाट' ।
कवि ( वि० ) [ कु + इ] 1. सर्वज्ञ - भग० ८1९, मनु० ४।२४
2. प्रतिभाशाली, चतुर, बुद्धिमान् 3. विचारवान्, विचारशील 4. प्रशंसनीय, विः 1. बुद्धिमान् पुरुष, विचारक ऋषि – कवीनामुशना कविः भग० १० । ३७, मनु० ७१४९, २।१५१ 2. काव्यकार - तद् ब्रूहि रामचरित आद्यः कविरसि - उत्तर० २, मन्दः कवियश:प्रार्थी - रघु० १।३, इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे उत्तर० १।१ शि० २२८६ ३. असुरों के आचार्य शुक्र की उपाधि 4. वाल्मीकि, आदिकवि 5. ब्रह्मा 6. सूर्य - ( स्त्री० ) लगाम का दहाना दे० कवि
For Private and Personal Use Only