________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 1994 ) उदा. रघुपतिरपि जातवेदो विशुद्धां प्रगृह्य प्रियाम् गोविन्दो बल्लवीनामघररससुधां प्राप्य सुरसाम् प्रियसुहृदि बिभीषणे संगमय्य श्रियं वैरिणः / शङ्के पीयूषपानः प्रचुरकृतसुखं व्यस्मरबसी / / रविसुतसहितेन तेनानुयातः ससौमित्रिणा बीस वर्णों के चरण वाले वृत्त भजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् // (कृति) रघु० 12 / 104 / (1) गीतिका (5) शार्दूलललित परि० सजजा भरी सलगा यदा कथिता तदा खल गीतिका। परि० मः सो जः सतसा दिनेश ऋतुभिः शार्दूलललितम्। | गण० स, ज, ज, भ, र, स, ल, ग (5.7.8) गण. म, स, ज, स, त, स, (12. 6.) उदा० करतालचञ्चलकणस्वनमिश्रणेन मनोरमा ग्वा० कृत्वाकसमगे पराक्रमविधि शार्दूलललितम् रमणीयवेणुनिनादरङ्गिमसंगमेन सुखावहा / यश्चक्रे क्षितिभारकारिषु दरं चैद्यप्रभृतिषु / बहलानुरागनिवासराससमुद्भवा भवरागिणम् संतोष परमं तु देवनिवहे त्रैलोक्यशरणम्, विदधौ हरि खलु वल्लवीजनचार चामरगीतिका / / श्रेयो नः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः / / (2) सुवदना उनीस वर्णो के चरण वाले वृत्त परि० शेया सप्ताश्वषभिमरभनययुता म्लो गः सुवदना। गण. म, र, भ, न, य, भ, ल, ग (7.7.6) (अतिति) उदा० उत्तुङ्गास्तुङ्गकलं तमदसलिलाः प्रस्यन्दिसलिलम (1) मेघविस्फूजिता श्यामा श्यामोपकण्ठद्रुममतिमुखरा: कल्लोलमुखरम् / परि० रसत्वश्वयं मोन्सो ररगुरुयुतौ मेषविस्फजिता स्यात् / स्रोतः खातावसीदत्तटमुरुदशनैरुत्सादिततटा: गण. य, म, न, स, र, र, ग (6. 6.7.) शोणं सिन्दूरशोणा मम गजपतय: पास्यन्ति शतशः / / रा. कदम्बामोदाढपा विपिनपवनः केकिनः कान्तकेका मुद्रा०४॥१६॥ विनिद्राः कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः / इक्कीस वर्णों के चरण वाले वृत्त / निशा नृत्यद्विद्युद्विलसितलसम्मेघविस्फूजिता चेत् (प्रकृति) प्रियः स्वाधीनोऽसौ दनुजदलनो (1) पञ्चकावली (सरसी, धृतश्री) राज्यमस्मात् किमन्यत् // | परि० नजभनंजा जरी नरपते कथिता भूवि पञ्चकावली। (2) शार्दूल विक्रोधित गण. न, ज, भ, ज, ज, ज, र (7.7.7) परि० सूर्याश्वर्यदि मः सजो सततगा: शार्दूलविक्रीडितम् / उदा. तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः गण. म, स, ज, स, त, त, ग (12.7.) प्रमथितभूभतः प्रतिपथं मथितस्य भशं महीभृता / उरा. वेदान्तेषु यमाहरेकपुरुषं व्याप्य स्थितं रोदसी परिचलतो बलानुजबलस्य पुरः सततं घृतश्रिययस्मिनीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः / श्चिरगलितश्रियो जलनिघेश्च तदाऽभवदन्तरं महत् / / अन्तर्यश्च ममुक्षुभिनियमितप्राणादिभिर्मग्यते शि० 3182 // स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः / / (2) स्रग्धरा - वि० 11 // | परि० अम्नर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा (3) सुमधुरा ___कीर्तितेयम् / परि० सौम्भौ मो नो गुरुश्चेद् हय ऋतुरसैरुक्ता सुमधुरा॥ | गण. म, र, भ, न, य, य, य (7.7.7) गण. म, र, भ, न, म, न, ग (7. 6. 6.) उदा. या सृष्टिः स्रष्टुराद्या वहति विधिहुतं उदा. वेदार्थान प्राकृतस्त्वं वदसि न च ते जिह्वा निपतिता या हविर्या च हलो मध्याह्न वीक्षसेऽर्क न तव सहसा दृष्टिविचलिता। ये द्वे कालं विधत्तः श्रुतिविषयगुणा दीप्ताग्नी पाणिमन्तः क्षिपसि स च ते या स्थिता व्याप्य विश्वम् / दग्धो भवति नो यामाहः सर्वभूतप्रकृतिरिति यया प्राणिन: प्राणवन्तः चारित्र्याच्चारुदतं चलयसि न ते देहं हरति भः॥ प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः // मच्छ० 9 / 21 / श०१।१। (4) सुरसा बाईस वर्णों के चरण वाले वृत्त परि० नो नो यो नो गुरुश्चेत् स्वरमुनिकरणराह सुरसाम्। (आकृति) गण. म, र, भ, न, य, न, ग (7. 7. 5.) उपा० कामकीडासतुष्णो मघुसमयसमारम्भरमसात् परि० मौ गौ नाश्चत्वारो गो गो कालिन्दीकूलकुंजे विहरणकुतुकाकुष्टहृदयः / वसुभुवनयतिरिति भवति हंसी। हंसी For Private and Personal Use Only