SearchBrowseAboutContactDonate
Page Preview
Page 1200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदा० तथा समक्षं दहता मनोभवम् | गण. स, ज, स, ज, ग (6.7) पिनाकिना भग्नमनोरथा सती / | उदा० यमुनामतीतमथ शुश्रुवानमुम् निनिन्द रूपं हृदयेन पार्वती तपसस्तनूज इति नाधुनोच्यते / प्रियेषु सौभाग्यफला हि चारुता / / कु० 5 / 1 / स यदाऽचलन्निजपुरादहनिशम् दे० रघु० 3 भी। नपतेस्तदादि समचारि वार्तया ॥शि०१३।१। (14) वैश्वदेवी (5) मसमयूरी परि० बाणाश्वैश्छिन्ना वैश्वदेवी ममौ यौ। परि० वेवैरन्ध्रम्तों यसगा मत्तमयूरम् / गण. म, म, य, य ( 5.7) दण. म, त, य, स, ग (4.9) उदा० अर्चामन्येषां त्वं विहायामराणा उदा० दृष्ट्वा दृश्यान्याचरणीयानि विधाय मद्वैतेनैक विष्णुमभ्यर्च्य भक्त्या। प्रेक्षाकारी याति पदं मुक्तमपायः / तत्राशेषात्मन्यचिते भाविनी ते सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वाम भ्रात: संपन्नाराधना वैश्वदेवी॥ यश्चोपास्ते साधु विधेयं स विधत्ते / कि. 18 (15) स्रग्विणी 28, शि०४१४४, 676, रघु० 9/75 / परि० कीर्तितषा चतुरेफिका स्रग्विणी / (6) चिरा (प्रभावती) गण० र, र, र, र (6. 6) परि० जभी सजी गिति रुचिरा चतुर्ग्रहः / उदा. इन्द्रनीलोपलेनेव या निर्मिता गण. ज, भ, स, ज, ग (4.9) शातकुम्भद्रवालङ्कृता शोभते। उदा. कदा मुखं वरतनु कारणादृते नव्यमेघच्छवि: पीतवासा हरे तवागतं क्षणमपि कोपपात्रताम् / मतिरास्तां जयायोरसि स्रग्विणी / / अपर्वणि ग्रहकलुषेन्दुमण्डला तेरह वर्णो के चरण वाले वृत्त विभावरी कथय कथं भविष्यति / / मालवि० 4 / 13 / दे० भट्टि० 111, शि० 17 / (अतिजगती) (1) कलहंस (सिंहनाद या कुटजा) चौदह वर्णों के चरण वाले वृत्त परि० सजसाः सगौ च कथितः कलहंसः / (शक्वरी) गण. स, ज, स, स, ग (7.6) (1) अपराजिता उदा० यमुना विहारकुतुके कलहंसो परि० ननरसलघुगैः स्वरैरपराजिता। व्रजकामिनीकमलिनीकृतकेलि / गण० न, न, र, स, ल, ग (7. 7.) जनचित्तहारिकलकण्ठनिनादः / उदा० यदनवधि भुजप्रतापकृतास्पदा प्रमदं तनोतु तव नन्दतनूजः // दे०शि० 6173 / यदुनिचयचमः पररपराजिता / (2) क्षमा (चन्द्रिका और उत्पलिनी) व्यजयत समरेसमस्तरिपुव्रजम् परि० तुरगरसयतिनौं ततो गः क्षमा / स जयति जगतां गतिर्गरुडध्वजः // गण. न, न, त, त, ग (7.6) (2) असंबाधा उदा० इह दुरधिगमः किचिदेवागमः परि० म्तो सौ गावक्षग्रहविरतिरसंबाधा। सततमसुतरं वर्णयन्त्यन्तरम। गण. म, त, न, स, ग, ग (5.9) अममतिविपिनं वेद दिग्व्यापिनम् उदा. वीर्याग्नौ येन ज्वलति रणवशात् क्षिप्रे पुरुषमिव परं पपयोनिः परम् ॥कि०५।१८। दैत्येन्द्र जाता घरणिरियमसंबाधा। (3) प्रहषिणी धर्मस्थित्यर्थं प्रकटिततनुसम्बन्धः परि० श्याशाभिर्मनजरगाः प्रहर्षिणीयम् / साधूनां बाधां प्रशमयतु स कंसारिः / / गण. म, न, ज, र, ग (3. 10) (3) पथ्या (मंजरी) उदा० ते रेखाध्वजकुलिशातपत्रचिह्न परि० सजसा यलो च सह गेन पथ्या मता। सम्राजश्चरणयुगं प्रसादलभ्यम् / गण. स, ज, स, य, ल, ग (5.9) प्रस्थानप्रणतिभिरङ्गुलीषु चक्र उदा० स्थगयन्त्यम्: शमितचातकार्तस्वरा मॉलिस्रक्च्युतमकरन्दरेणुगौरम् // जलदास्तडित्तुलितकान्तकार्तस्वराः / रघु० 4188, दे० कि०७, शि०८। जगतीरिह स्फुरितचारु चामीकराः (4) मंजुभाषिणी (सुनन्दिनी, और प्रबोधिता) सवितुः क्वचित् कपिशयन्ति चामीकराः / / परि० सजसा जगौ च यदि मंजुभाषिणी / शि०४।२४ 0 त्र्याशामिर, ग (3. चिह्न For Private and Personal Use Only
SR No.020643
Book TitleSanskrit Hindi Kosh
Original Sutra AuthorN/A
AuthorVaman Shivram Apte
PublisherNag Prakashak
Publication Year1995
Total Pages1372
LanguageSanskrit, Hindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy