SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अग्र अग्र chariots; प्रासादायैः Rim. - Superiority, excellence | (उत्कर्ष); अग्रादग्रं रोहति Tandya. -5 Goal, aim, resting place (आलम्बनम्); मनुमेकाग्रमासीनम् Ms. I.1, See भूमि also. -6 Beginning, See अग्रे. -7 A multitude, assemblaye. -8 Overplus, excess, surplus; सायं स्त्रीसहस्रम् Ram. 1000 women and more; 80 साग्रकोटी च रक्षसाम् . -9 A weight = 97 q.v.-10 A measure of food given as alins (ब्राह्मणभोजनम् occurring in अग्रहार); प्रयतो ब्राह्मणाग्रे यः ।। श्रद्धया परया युतः । Mb. 18.05. 13. -11 (Astr.) Amplitude of the sun (मा, अग्रका also). ef. ...अग्रमालम्बनेऽधिके । पुरोपरिप्रान्तायेषु न पुंसि प्रमिताशने। Nm. -12 Forepart of time: नेवेह किंचनाग्र आसीत् Bri. Up. 1.2.1. In compounds as first member meaning 'the forepart', 'front', 'tip' &c.; e. y. 377 37: First procurement (cf. Dandaviveka G.O. 8.52, p.43). पादः -चरण: the forepart of the foot, too; 50 हस्तः, करः, °पाणिः &e: °सरोरुहम् the topmost lotus. पद्मानि यस्याग्रसरोरुहाणि Ku. 1. 16. कर्णम् Tip-ear; top of the ear; Matanga. L. 5. 7. कायः forepart of the body; 80 "नखम् , नासिका tip of the nail, nose &e., -adr. In front, before, ahead. --Comp. -ig: [अग्रम् अंशोः ] the focal point. -अक्षि..[कर्म.] sharp or pointed vision, side-look (अपानवीक्षण); अग्राक्षणा वीक्षमाणस्तु तिर्यग भ्रातरमब्रवीत् Ram. -अद्वन् a. having precedence in eating. -अनी (णी)क:(कम्) vanguard: दीर्घाहचूंश्चैव नरानग्रानीकेषु योधयेन् Ms. 7. 193; अग्राणीकं रघुव्याघौ राक्षसानां बभञ्जतुRam. -अयणीयम [ अग्रं श्रेष्ठं अयनं ज्ञानं तत्र साधु छ ]. 1 N. of a Buddhistic tenet (उत्पादपूर्वमग्रायणीयमथ वीर्यता प्रवादः स्यात् -हेमचन्द्रः). -2 title of the second of the fourteen oldest Jain books (Purvas). -अवलहितम् [अग्रम् अवलेहितम् आस्वादितं यस्य] food at asraddha ceremony, the chief part of which has been tasted. -आसनम् First seat of honour; मामग्रासनतोऽवकृष्टमवशम् Mu.1.12.-उत्सगे: taking a thing by leaving its first portion in conformity with the rule of laying by nothing for the next day (i. c. the rule of non hoarding); cf. Danda viveka G. 0. S. 32, pp. 43-44. -396TUTH first supply. -उपहरणीय".[अग्रे उपहियते कर्मणि अनीयर् ] 1 that which is first offered or supplied. -2 [ अग्रम् उपहियते यस्मै हृसंप्रदाने अनीयर् ] श्राद्धाद्यर्थमुपकल्पितस्य अन्नादेरग्रे दानोद्देश्यः वास्तुदेवादिः Tv. -करः 1- अग्रहस्तःq.v. -2 the focal point. -केशः front line of hair; °शेषु रेणुः अपहरति K.86. -गः [अग्रे गच्छतीति, गम्-ड] a leader, guide; taking the lead; marching foremost. -गण्य . [अग्रे गण्यतेऽसौ] foremost, to be ranked first; शमनभवनयाने यद्भवानग्रगण्यः Mahan. -गामिन् ।.[अग्रे गच्छति] a leader; प्रष्टोऽग्रगामिनि P. VIII. 3.92. -ज .[अग्रे जायते; जन्-ड.] first born or produced; आनन्देनाग्रजेनेव B. 10. 78. (-जः) 1 the first. born, an elder brother; सुमतिं ममाग्रजमवगच्छ M.5; अस्त्येव मन्युर्भरताग्रजे मे R. 14. 73. -2 a Brahmana. (-जा) an elder sister; 80 °जात, जातक,जाति. -ज ङ्घा the forepart of the calf. -जन्मन् ॥.[अग्रे जन्म यस्य सः]1 the first-born, an elder brother; जनकाग्रजन्मनोः शासनमतिक्रम्य Dk.2. -2a Brahmana (वर्णेषु मध्ये अग्रजातत्वात , or अग्रात् प्रधानाङ्गात् मुखात् जातत्वात् , ब्राह्मणोऽस्य मुखमासीत् , तस्मात् त्रिवृत् स्तोमानां मुखम... अग्निर्देवतानां ब्राह्मणो मनुष्याणाम् ; तस्माद् ब्राह्मणो मुखेन वीर्य करोति मुखतो हि सृष्टः Tandya); अतिवयसमग्रजन्मानम् K. 12; अवोचत् न्मा Dk. 13.33 N. of Brahina, as he was the first to be born in the waters. of. अग्रजन्मा द्विजे ज्येष्ठप्रातरि ब्रह्मणि स्मृतम् Nm. -जिह्वा the tip of the tongue. -ज्या (astr.) the sign of the amplitude. -दानिन् [अग्रे दानम् अस्य; अग्रदान-इनिa (degraded) Brahmana who takes presents offered in honour of the dead (प्रेतोद्देशेन यद्दानं दीयते तत्प्रतिग्राही); लोभी विप्रश्च शूद्राणामग्रेदानं गृहीतवान् । ग्रहणे मृतदानानां (ग्रहणात्तिलदानानां Tv.) अग्रदानी बभूव सः॥ -दानीयः [अग्रे दानमर्हति छ] = अग्रदानिन् . -दृतः a har binger; कृष्णाकोधाग्रदूतः Ve. 1.22; "दूतिका Dk. 2039 महीपतीनां प्रणयाग्रदूत्यः R. 6. 12: -देवी the chief queen%; समग्रदेवीनिवहानदेवी...| Bu. ch. 1.15. -धान्यम a cereal grain. (Mar. जोंधळा), Holeus soraghum or Holeus spicatus. (Mar. बाजरी). -निरूपणम् predestimation; prophecy, determimimg beforehand. -नीः (णीः) [अग्रे नीयते असौ नी-क्विप् , णत्वम् ] 1a lender, foremost, first, chief; °णीविरागहेतु: K. 195 अप्यग्रणीमन्त्रकृतामृषीणाम् R.b.4 chief. -2 fire. -पर्णी [अग्रे पर्ण यस्याः सा-धीप्] cowage, Carpopogon Pruriens (अजलोमन् ). [Mar. कुयली ]. -पातिन् । अग्रे आदौ पतति पत्-णिनि] happening beforehand, antecedent: तीनि शुभानि निमित्तानि K. 65. -पाद: the forepart of the foot; toes; नवकिसलयरागेणाग्रपादेन M. 3. 12; "स्थिता standing on tiptoe. S.5. -पाणिः %D हस्तः q. v. -पूजा the highest or first mark of reveremce or respect; जामिह स्थित्वा गृहाणेदं विषं प्रभो Rim. -पेयम् precedence in drinking. -प्रदायिन् a. giving in advance; तेषामग्रप्रदायी स्याः कल्पोत्थायी प्रियंवदः Mb.5.135.35. -बीज . [ अग्रं शाखाग्रं बीजमुत्पादकं यस्य ] growing by means of the tip or end of branches, growing on the stock or stem of another tree, such as 'कलम' in Mar. (-ज:) a. viviparous plant. -भागः [कर्म.] 1 the first or best part (श्राद्धादौ प्रथममुद्धृत्य देयं द्रव्यम्) -2 remnant, remainder (शेषभाग). -3 fore-part, tip, point. -4 (astr.) a degree of amplitude. -भागिन् ३. [अप्रभागोऽस्यास्ति; अस्त्यर्थे इनि] first to take or claim (the remnant); अलक्रियमाणस्य तस्य अनुलेपनमाल्ये गी भवामि V. 5, claiming the first share of the remnant etc. -भाव: precedence, उदारसंख्यैः सचिवरसंख्यैः कृताग्रभावः स उदाग्रभावः Bu. ch. I. 15. -भुज . 1 having precedence in eating. स तानग्रभुजस्तात धान्येन च धनेन च Mb. 1. 178. 12. -2 gluttonous, roracious (औदरिक). -भूः [ अग्रे भवति भू-किप्] % ज. -भूमिःf.1 goal of ambition or obieet aimed at: ततोऽग्रभूमि व्यवसायासद्धेः: Ki. 17.55; त्वमग्रभूमिर्निरपायसंधया Si. 1.32 (प्राप्यस्थानम् ). -2 the topmost part, pinnacle; विमान Me. 71. -महिषी the principal queen. -मांसम् [अग्रं भक्ष्यत्वेन प्रधानं मांसम् ] flesh in the heart, the heart itself; °सं चानीत Ve. 3.2. morbid protuberance of the liver. -यणम् [अग्रम् अयनात् उत्तरायणात् णत्वं शक० तद्विधानकालोऽस्य अच् (?) Tv.] a kind of sacrificial ceremony. See आग्रयण. -यान . [ अग्रे यानं यस्य, या-ल्युट् ] taking the lead, foremost. (-नम्) an army that stops in front to defy the For Private and Personal Use Only
SR No.020641
Book TitleSanskrit English Dictionary Part 01
Original Sutra AuthorN/A
AuthorP K Gode, C G Karve
PublisherPrasad Prakashan
Publication Year1957
Total Pages650
LanguageSanskrit, English
ClassificationDictionary
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy