SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie हामप्रत्यक्ष श्रुतिमूलं ॥किमिदमार्वेदिकंयाजुर्वेदिकंसामवेदिकंचेत्यनिश्चितंस्मार्तक / मतस्यभ्रंशेश्रोतकल्पेव्याहृतिचतुष्टयपंचवारुणहोमंप्रायश्चित्तंउद्दिष्टमत्र। गृह्यसूत्रे गृह्योक्तकर्मणामपिस्मार्तत्वात्तभ्रेषेतस्यैवातिदेशोयुक्तः॥ नपुनःप्रत्यक्षवेदमूलकम ? भ्रषोपदिष्टताकालातिकमेनियतवदित्यस्यार्थउक्तः॥इतिकर्तव्यतात्रलिख्यते // पू र्णाहुतिवदाज्यसंस्कृत्यअनादिष्टप्रायश्चित्तहोमंकुर्यात् ॥पूर्णाहुतिर्यथा॥ कात्यायन : सूत्र॥ पूर्णाहुतिंजुहोतिनिरूप्याज्यंगार्हपत्येधिश्रित्ययुक्वंचसंमृज्याज्यमुद्रास्यो / त्यावश्यगृहीत्वान्धारब्धएवठसर्वत्र // अत्रैवंप्रयोगः // यदावसथिकस्यअनादि। ष्टंप्राप्नोतितदाग्निःसंभृतएव // यदिनिरग्नेस्तदाशुद्धायांभूमौउक्तमानेनस्थंडिलंवि: रच्यतत्रपंचभूसंस्कारान्कृत्वालौकिकाग्निंस्थापयित्वास्थाल्यामाज्यनिर्वाप्याग्नाव है। धिश्रित्यनुवंदर्भःसंमृज्याज्यमुद्रास्यकुशतरुणाभ्यामुत्पूयावेक्ष्यवेणादायोपार। For Private and Personal Use Only
SR No.020640
Book TitleSanskar Bhaskar
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages530
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy