SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ सांख्यकारिका। चिव यथाश्रयमते स्थाण्वादिभ्यो यथा विना छाया तहदिना विशेषैनं तिष्ठति निराश्रयं लिङ्गम् ॥४१॥ पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम् ॥४२॥ पुनः सर्गकाले संसरति तस्माल्लिङ्गं सूक्ष्मम्। किं प्रयोजनेन त्रयोदशविधं करणं संसरतीत्येवं चोदिते सत्याह ॥ ४० ॥ चित्रं यथा कुड्याश्रयमृते न तिष्ठति स्थागवादिभ्यः कोल. कादिभ्यो विना छाया न तिष्ठति तैविना न भवत्यादिग्रहणाद्यथा मैत्य विना नापो भवन्ति शैत्य वाऽद्धिविना। अग्निरुष्ण विना वायुः स्पर्श विना आकाशमवकाशं विना पृथि. वो गन्धं विना तहदेतेन दृष्टान्त न न्यायेन विना विशेषेरवि. शेषै स्तन्मात्र विना न तिष्ठति। अथ विशेषभूतान्यु च्यन्त शरोरं पञ्चभूतमयं वैशेषिणा शरीरेण विना क लिङ्गस्थानं चेति का एकदेहमुमति तदेवान्यमाश्रयति निराश्रयमाश्रय रहितं लिङ्ग त्रयोदशविधं करणमित्यर्थः । किमर्थं तदुच्यते ॥४१॥ __पुरुषार्थः कर्तव्य इति प्रधान प्रवर्तते स च विविधः शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धिलक्षणश्च । शब्दा. युपलब्धिब्रह्मादिषु लोकेषु गन्धादिभोगावाप्तिः। गुणपुरुषान्तरोपलब्धिर्मोक्ष इति । तस्मादुक्त पुरुषार्थहेतुकमिदं सूक्ष्मशरोरं प्रवर्तत इति । निमिननैमित्तिकप्रसङ्गेन निमित्त धर्मादि नैमित्तिकमूर्द्धगमनादि पुरस्तादेव वक्ष्यामः प्रसङ्कन प्रसक्त्या प्रकृतेः प्रधानस्य विभुत्वयोगाद्यथा राजा खराष्ट्र विभुत्वाद्यद्यदिच्छति तत्तत् करोतीति तथा प्रकृतेः सर्वत्र For Private and Personal Use Only
SR No.020636
Book TitleSankhyakarika
Original Sutra AuthorN/A
AuthorIshvar Krishna, Goudpada Swami
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1892
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy