SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। खां खां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् । पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम् ॥३१ करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । कार्यं च तस्य दशधा हायं धार्य प्रकाश्यञ्च ॥३२ दिष्वपि बोद्धव्या दृष्ट दृष्टविषये। किञ्चान्यत्तथाऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिरदृष्टऽनागतेऽतीते च काले बुद्ध्यह कारमनसां रूपे चक्षुःपूर्विका त्रयस्य वृत्ति: स्पर्श त्वक्पूर्विका गन्धे वाणपूर्विका रसे रसनपूर्विका शब्दे श्रवणपूर्विका बुद्धाहङ्कारमनसामनागते भविष्यति कालेऽतीते च तत्पूर्विका क्रमशो वृत्तिवर्तमाने युगपत् क्रमशश्चेति। किञ्च ॥ ३० ॥ खां स्वामिति वीमा बुद्धाहकारमनांसि वां स्वां वृत्ति 'परस्पराकूतहेतुकामाकूतकादरसम्भम इति प्रतिपद्यन्त पुरुपार्थकरणाय। बुद्धेरहङ्कारादयो बुद्धिरहङ्काराकूतं ज्ञात्वा स्वस्वविषयं प्रतिपद्यते किमर्थमिति चेत् पुरुषार्थ एव हेतुः पुरुषार्थः कर्तव्य इत्येवमथै गुणानां प्रवृत्तिस्तस्मादेतानि कर णानि पुरुषार्थ प्रकाशयन्ति कथं स्वयं प्रवर्तन्ते न केनचित् काय ते करणं पुरुषार्थ एवैकः कारयतौति वाक्यार्थो न केन. चिदौखरण पुरुषेण कार्य ते प्रबोध्यते करणम्। बुयादि कतिविधं तदिल्युच्यते ॥ ३१ ॥ करणं महदादि त्रयोदशविधं बोद्धव्यं पञ्चबुद्धीन्द्रियाणि चक्षुरादीनि पञ्चकर्मेन्द्रियाणि वागादोनौति त्रयोदशविधं करणं तत् किं करोतीत्य तदाह तदाहरणधारणप्रकाशकरम् । नत्राहरणं धारणं च कर्मेन्द्रियाणि कुर्वन्ति प्रकाशं बुद्दौ For Private and Personal Use Only
SR No.020636
Book TitleSankhyakarika
Original Sutra AuthorN/A
AuthorIshvar Krishna, Goudpada Swami
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1892
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy