SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ सांख्यकारिका । भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्य्यविभागादविभागाद्वैश्वरूपस्य ॥१५॥ त्येतन्मिथ्या लोके यनोपलभ्यते तन्त्रास्ति एवं प्रधानमप्यस्ति किन्तु नोपलभ्यते ॥ १४ ॥ कारणमस्त्य व्यक्तमिति क्रियाकारकसम्बन्धः । भेदानां परिमाणाल्लोके यत्र कर्त्तास्ति तस्य परिमाणं दृष्टं यथा कुलाल: परिमितैर्मृत्पिण्डैः परिमितानेव घटान् करोति एवं महदपि महदादिलिङ्ग परिमितं भेदतः प्रधानकार्य मेका बुद्धिरे कोऽहङ्कारः पञ्चतन्मात्त्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानीत्यवं भेदानां परिमाणादस्ति प्रधानं कारणं यात परिमि तमुत्पादयति । यदि प्रधानं न स्यात्तदा निःपरिमाणमिदं व्यक्तमपि न स्यात् परिमाणाच्च भेदानामस्ति प्रधानं यस्माद व्यक्तमुत्पन्नम् । तथा समन्वयादिह लोके प्रसिद्धिर्दृष्टा यथा व्रतधारिणं वटु दृष्ट्वा समन्वयति नूनमस्य पितरी ब्राह्मणाविति एवमिदं त्रिगुणं महदादिलिङ्गं दृष्ट्वा साधयामोऽस्य यत् कारणं भविष्यतीति श्रतः समन्वयादस्ति प्रधानम् । तथा शक्तितः प्रवृत्तेच इह यो यस्मिन् शक्तः स तस्मिन्नेवार्थे प्रवर्त्तते यथा कुलालो घटस्य करणे समर्थो घटमेव करोति न पटं रथं वा । तथास्ति प्रधानं कारणं कुतः कारणकार्य्य विभागात् । करोतीति कारणम् । क्रियत इति कार्य्यम् । कार्यस्य च विभागो यथा घटो दधिमधूदकपयसां धारणे समर्थो न तथा तत्कारणं मृत्पिण्डः । मृत्पिण्डो वा घटं निष्पादयति न चैवं घटो मृत्पिण्डम् । एवं महदादिलिङ्ग दृष्ट्वानुमीयते । अस्ति विभक्तं तत्कारणं यस्य विभाग इदं व्यक्तमिति । इतश्च अविभागाद वैश्वरूपस्य विश्वं जगत् तस्य रूपं कारण स्थ For Private and Personal Use Only
SR No.020636
Book TitleSankhyakarika
Original Sutra AuthorN/A
AuthorIshvar Krishna, Goudpada Swami
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1892
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy