SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । निवृत्तिदुःखविमोकस्व तिदूर एव तिष्ठति । यथा जाद्यात स्थ जलाभिषेकाटुःखानिवत्तिरेव भवति न तु जाविमोच इत्यर्थः। तदुक्तम् । यथा पङ्गेन पशाम्भः सुरया वा सुराततम् । भूतहत्यां तथैवै कां न यज्ञैर्माष्टुमहतौति : श्रूयते च ब्रह्मलोकस्थानां विष्णुपार्षदानामपि जयविजयादौनां पुनाराक्षसयोनौ दुःखधारेति । कारिकया चेदमुक्तम् । दृष्टवदानुश्रविकः स विशुदिक्षयातिशययुक्तः । इति ॥ ८४॥ ननु निष्कामादन्तर्यागजपादिरूप कर्मणो न दुःखं प्रत्युत मोक्ष: फलं श्रूयत इति तबाह । काम्यऽकाम्येऽपि साध्यत्वाविशेषात् ॥५॥ काम्येऽकाम्ये च कर्मणि दुःखाद दुःखं भवति। कुतः साध्यत्वाविशेषात्। कर्मसाध्यस्य सत्त्वशुविहारकज्ञानस्यापि त्रिगुणात्मकतया दुःखात्मकवादित्यर्थः । न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशरित्यादिश्रुतिभ्यश्च कर्मणो न साक्षान्मोक्षः फलमिति भावः। त्यागेनाभिमानत्यागेन । एके केचिदेवामृतत्वमानशः प्राप्तवन्त्रो न सर्वे। अभिमानत्यागस्य तत्त्वज्ञानजन्यतया दुर्लभवादित्यर्थः ॥ ८ ॥ ननु भवन्मतेऽपि कथं ज्ञानसाध्यस्य न दुःखत्वं साध्यत्वा. विशेषादिति तनाह। निजमुक्तस्य बन्धध्वंसमावं परं न समानत्वम् निजमुक्तास्य खभावमुक्त स्थाविद्याख्यकारणनाशेन यथोक्त. बन्धनिवृत्तिमात्रं परमात्यन्तिक विवेकज्ञानस्य फलं ध्वंस For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy