SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'प्रथमोऽध्यायः । २१ यस्यैवान्वयव्यतिरेकाभ्याञ्च । न पुनरन्तर्विकारेषु मनसो निमि 'तत्वमात्मनयोपादानत्व' युक्त कारणदयकल्पने गौरवात् । नन्वहं सुखौ दुःखो करोमीत्याद्यनुभवादात्मनो विकारोपादानत्वसिद्धिरिति चेत्र । अहं गौर इत्यादिभ्रमशतान्तः पातित्वेनाप्रामाण्यशङ्कास्कन्दित तयोक्त प्रत्यक्षाणामुक्ततर्कानुग्टहीतानुमानापेचया दुर्बलत्वात् । श्रात्मनश्विन्द्मावत्वे तु युक्तिरग्रे वक्ष्यत इति दिक् । अस्य सूत्रस्यैवार्थः कारिकयाप्युक्तः । तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्त्तृत्वे च तथा कर्त्त व भवत्युदासीनः ॥ इति । कर्त्तृत्वमात्र दुःखित्वादिसकलविकारोपलक्षणम् । तथा योगसूत्रेऽप्यस्य सूत्रस्यैवार्थ उक्तः । द्रष्टृदृश्ययोः संयोगो हेयहेतुरिति । गोतायां च । पुरुषः प्रक्कृतिस्थो हि भुङ्क्ते प्रक्कतिजान् गुणान् । इति । प्रकृतिस्थः प्रकृतौ संयुक्तः । तथा च श्रुतावपि । यात्मन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । जन्मापर इति । न च कालादिवदेव प्रकृतिसंयोगोऽपि मुक्तामुक्तपुरुषसाधारणतया कथं बन्धहेतुरिति वाच्यम् । नामः खखबुद्धिभावापद्मप्रकृतिसंयोगविशेषस्यैवात्र संयोगशब्दार्थत्वात् । योगभाष्ये व्यासैस्तथा व्याख्यातत्वात् । बुद्धिवृत्त्युपाधिनैव पुरुषे दुःखयोगाच्च । वैशेषिकादिवदेव भोगजनकतावच्छेदकत्वेनान्तःकरणसंयोगे वैजात्य' चास्माभिरपौष्टम् । अतो न सुषुप्त्यादो बन्धप्रसङ्गः । स्वस्वभुक्तवृत्तिवासनावद्यत्किचिदवत्तितत् संस्कारप्रवाहोऽप्यनादिरतः स्वस्वामि भावव्यवस्थितिः । कश्चित् तु प्रकृतिपुरुषयोः संयोगाङ्गीकारे पुरुषस्य परिणामसङ्गी प्रसज्येयाताम् । अतोऽत्राविवेक एव योगशब्दार्थो न तु संयोग इति । तन्न । तद्योगोऽप्यविवे For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy