SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः। २२३ सुखलाभाभावामोक्षाख्यदुःखाभावस्थापुरुषार्थत्वमिति चेन्न। पुरुषार्थस्य विध्यात्। हिप्रकारत्वात्। मुखत्वदुःखाभावत्वाभ्यामित्यर्थः। सुखी स्यां दुःखी न स्यामिति हि पृथगेव लोकानां प्रार्थना दृश्यत इति ॥ ८ ॥ शकते। निर्गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः ॥ १० ॥ नन्वात्मनो निर्गुणात्व सुखदुःखमोहाखिलगुणशून्यत्वं नित्यमेव सिद्धम् । असङ्गत्वश्रुतेः । विकारहेतुसंयोगाभावववणात् । तं विना च गुणाख्यविकारासम्भवात्। अतो न दुःखनित्तिरपि पुरुषार्थो घटत इत्यर्थः। ननु संयोगं विना स्वयमेव विकारो भवविति चेन्न । दाहाय नानलो वङ्गेनाप: लदाय चाम्भसः । तद्रव्यमेव तद्रव्यविकाराय न वै यतः ॥ किञ्च स्वयं विकारित्वे मोक्षो नैवोपपद्यते । स्वयं मोहविकारेण पुनर्बन्धप्रसङ्गतः । इति । तथा चोक्त कौमें। यद्यात्मा मलिनोऽस्वच्छो विकारी स्यात् स्वभावत: । न हि तस्य भवेन्म तिर्जन्मान्तरशतैरपि । इति ॥ १० ॥ समाधत्ते। परधर्मत्वेऽपि तत्मिविरविवेकात ॥ ११ ॥ सुखदुःखादिगुणानां चित्तधर्मत्वेऽपि तत्रात्मनि सिडिः प्रतिविम्बरूपेणावस्थितिः। अविवेकानिमित्तात्। प्रकृतिपुरुषसंयोगहारत्यर्थः। एतच्च प्रथमाध्याये प्रतिपादितम् । निमित्तत्वमविवेकस्य न दृष्टहानिरिति बतीयाध्यायसूत्र For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy