________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः ।
२१५
असम्प्रज्ञाते क्रमेण वीजक्षयो भवतीत्याशयेनैव तत्र निर्वीजत्ववचनात् । अन्यथा सर्वासामेवासम्प्रज्ञातव्यक्तीनां निरूजत्वे व्युत्थानानुपपत्तरिति ॥ ११७ ॥
ननु समाधिसुषप्ती दृष्टे स्तो मोक्षे तु किं प्रमाणमिति नास्तिकाक्षेपं परिहरति। इयोरिव त्रयस्यापि दृष्टत्वान्न तु हौ ॥ ११८॥
समाधिसुषुप्तिदृष्टान्तेन मोक्षस्यापि दृष्टत्वादनुमितत्वान्न तु हौ सुषुप्तिसमाधी एव। किन्तु मोक्षोऽप्यस्तीत्यर्थः । अनुमानं चेत्थम् । सुषस्यादो यो ब्रह्मभावस्तत्त्यागश्चित्तागताद्रागादिदाषवशादेव भवति । स चेद्दोषो जानेन नाशितस्ताह सुषप्त्यादिसशस्य वावस्था स्थिरा भवति सैव मोक्ष इति ॥११८॥
ननु वासनाख्यवौजसत्त्वेऽपि वैराग्यादिना वासना कीण्यादाकारा हत्तिः समाधौ मा भवतु सुषुप्त तु वासनाप्राबल्यादर्थज्ञानं भविष्यत्वे वेति न सुषुप्तौ ब्रह्मरूपता युक्तति तवाह।
वासनयानर्थख्यापनं दोषयोगेऽपि न निमित्तस्य प्रधानबाधकत्वम् ॥ ११६ ॥
यथा वैराग्य तथा निद्रादोषयोगेऽपि सति वासनया म स्वार्थख्यापनं स्वविषयस्मारणं भवति । यतो न निमित्तस्य गुणीभूतस्य संस्कारस्य बलवत्तरनिदादोषबाधकत्व सम्भवतीत्यर्थः। बलवत्तर एव हि दोषो वासनां दुर्बला स्वकार्यकुण्ठां करोतीति भावः ॥ १८ ॥ __ संस्कारलेशतो जीवन्म तस्य शरीरधारणमिति तोयाध्याये प्रोताम्। तत्रायमाक्षेपः । जीवन्म तस्य शवदेकस्मिबप्यर्थेऽस्मदादौनामिव भोगो दृश्यते सोऽनुपपत्रः प्रथमं भोग
For Private And Personal Use Only