SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ सांख्यदर्शनम् । - लब्धातिशययोगाहा तहत्॥२४॥ लब्धोऽतिशयो ज्ञानकाष्ठा येन तत्मादप्युक्तं भवति हंसववेत्यर्थः । ययालकस्य दत्तात्रे यसङ्गममाबादेव स्वयं विवेकः प्रादुरभूदिति ॥२४॥ रागिसङ्गो न कार्य इत्याह । न कामचारित्वं रागोपहते शुकवत् ॥२५॥ रागापहते पुरुष कामतः सङ्गो न कर्तव्यः शुकवत् । यथा शुकपक्षी प्रकष्टरूप इति लत्वा कामचरं न करोति रूपलोलुपैबन्धनभयात् तदित्यर्थः ॥ २५ ॥ गगिसङ्गे तु दोषमाह। गुणयोगाबद्धः शुकवत् ॥ २६ ॥ तेषां सङ्गे तु गुणयोगात् तदीयरागादियोगाबद्धः स्यात् शुकवदेव। यथा शुकपक्षी व्याधस्य गुणै: रज्जुभिब दो भवति तहदित्यर्थः । अथवा गुणितया गुण लोलुपैबंद्धो भवति शुकवदित्यर्थः । अत्रैवोक्तं सोभरिणा। म में समाधिजलवाममित्रमत्स्यस्य मङ्गात् सहसैव नष्टः । परिग्रहः सङ्गकतो ममायं परिग्रहोत्याश्च महाविधित्माः ॥ इति ॥ २६॥ वैराग्यस्याप्यपायमवधारयति द्वाभ्याम् । न भोगाद्रागशान्तिर्मुनिवत् ॥ २७ ॥ यया मुनेः सौभरे गान रागशान्तिरभूत्। एवमन्येषामपि न भवतीत्यर्थः । तदुक्तं सौभरिणैव । मृत्यु तो नैव मनोरथानामन्तोऽस्ति विज्ञातमिदं मयाद्य। मनोरथासक्तिपरस्य चित्त न जायते वै परमार्थसङ्गि ॥ इति ॥ २७॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy