________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बतीयोऽध्यायः।
शास्त्राध्ययनाचानमिति। मुहृत्प्राप्तियथा । स्वयमुपदेशार्थ एहागतात् परमकारुणिकाजज्ञानलाम इति। दानं च यथा। धनादिदानेन परितोषिताजनानलाभ इति । एषु च पूर्वस्विविध अहशब्दाध्ययनरूपा मुख्यसिद्धेरङ्कुश आकपकः। सुहृत्प्राप्तिदानयोरूहादिवयापेक्षया मन्दसाधनत्वप्रतिपादनावेदमुताम्। कश्चित् त्वेतासामष्टमिहीनामङ्गशो निवारकः पूर्वस्त्रिविधो विपर्य याशक्तितुष्टिरूपो भवति बन्धकत्वादिति व्याचष्टे तन्न। तुध्यभावस्याशक्तितया वाधिादिवत् सिद्धिविरोधितालाभेन तुध्य तुथ्योः सिद्धिविरोधित्वासम्भवात् ॥ ४४॥
ननहादिभिरेव कथं सिडिरुच्यते मन्त्रतपसमाध्यादिभिरप्यणिमाद्यष्टसिद्ध: सर्वशास्त्रसिद्धत्वादिति तबाह ।
नेतरादितरहाने विना॥ ४५ ॥
इतरादूहनादिपञ्चकभिन्नात् तपादेस्तात्त्विको न मिहिः कुत इतरहानन विना यतः सा सिद्धिरितरस्य विपर्यायस्य हानं विनैव भवत्यतः संसारापरिपन्थित्वात् सा मियाभास एक न तु तात्त्विको सिद्धिरित्यर्थः। तथा चोक्नं योगसूत्रेण । ते समाधावपसर्गा व्यु स्याने सिद्धय इति। तदेवं ज्ञाना. मणिरित्यारभ्य विस्तरतो बुद्धिमुगरूपा प्रत्ययसर्गः सकार्यबन्यो मोक्षरूपपुरुषार्थेन सहोताः । एतौ च बुद्धितदगुणरूपौ मर्गौ प्रवाहरूपेणान्योऽन्य हेतू वीजाङ्रवत्। तथा च कारिका।
न विना भावैलिङ्गं न विना लिनेन भावनित्तिः। लिङ्गाख्यो भावाख्य स्तम्मादिविधः प्रवर्तते सर्गः ॥ इति। भावो वासनारूपा बहिर्जानादिगुणा लिङ्गं मह
For Private And Personal Use Only