SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम्। गौतमैन तथा न्यायं सांख्य न्तु कपिलेन वै॥ दिजन्मना जैमिनिना पूर्व वेदमयार्थतः । निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् । धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम् । दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा । बौद्धशास्त्रमसत् प्रोक्तं नग्ननौलपटादिकम् । मायावादमसच्छास्त्रं प्रच्छन्न बौड़मेव च ॥ मयैव कथितं देवि ! कलौ ब्राह्मणरूपिणा। अपाथं श्रुतिवाक्यानां दर्शयल्लोकगहितम् ॥ कर्मस्वरूपत्याज्यत्वमत्र च प्रतिपाद्यते । सवैकमेपरिन शान्नैष्कम्यं तत्र चोच्यते ॥ परात्मजीवयोरैक्यं मयात्र प्रतिपाद्यते। ब्रह्मणोऽस्य परं रूपं निर्गुणं दर्शितं मया ॥ सर्वस्य जगतोऽप्यस्य नाशनाथं कलो युगे । वेदार्थवन्महाशास्त्रं मायावादमवैदिकम् ॥ मयैव कथितं देवि ! जगतां नाशकारणात् ॥ - इति। अधिकं तु ब्रह्ममीमांसामाथे प्रपञ्चितमस्माभिरिति । तस्मादास्तिकशास्त्रस्य न कस्याप्यप्रामाण्य विरोधी वा। स्वस्वविषयेषु सर्वेषामबाधात् । अविरोधाच्चेति। नन्वेवं पुरुषबहुत्वांशेऽप्यस्य शास्त्रस्याभ्युपगमवादत्वं स्यात् । न स्यात्। अविरोधात्। ब्रह्ममौमांसायामप्यंशोनानाव्यपदेशादि. त्यादिसूत्रजार्जीवात्मबहुत्वस्यैव निर्णयात् । सांख्यसिद्ध पुरुषाणामात्मत्वं तु ब्रह्ममौमांसया बाध्यत एव। पामेति तूपयन्तौति तत्सूत्रेण परमात्मन एव परमार्थभूमावात्मत्वावधारणात् । तथापि च सांख्यस्य नाप्रामाण्यम् । व्यावहारिकात्मनो जीवस्येतरविवेकज्ञानस्य मोक्षसाधनले विवक्षितार्थे For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy