________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
सांख्यदर्शनम्।
औदासीन्यमकर्तवं तेन चान्ये ऽपि निष्काम त्वादय उपलक्षणीयाः। कामः सङ्कल्पो विचिकित्सा अहाहा धृतिरतिर्थीह्रीं रित्य तत् सबै मन एवेति श्रुतेः। इतिशब्दः पुरुषधर्मप्रतिपादनसमाप्तौ ॥ १६३ ॥
नन्वेवं प्रकतिपुरुषयोरन्योऽन्य वैध>ण विवेके सिहे पुरुषस्य कर्तत्व बुझेरपि च जाटव श्रुतिस्मृत्योरुथमानं कथ. मुपपद्येयातां तबाह। ___ उपरागात् कर्ट त्वं चित्सान्निध्याच्चित्सा. निध्यात् ॥ १६४॥
अत्र यथायोग्यमन्वयः। पुरुषस्य यत् कर्तत्व तबुडायरागात् । बुद्धेश्च या चित्ता सा पुरुषसानिध्यात्। एतदुभयं न वास्तवमित्यर्थः । यथाग्न्ययसोः परस्परं संयोगविशेषात् परस्परधर्मव्यवहार औपाधिको यथा वा जलसूर्ययोः संयो. गात् परस्परधर्मारोपस्तथैव बुद्धिपुरुषयोरिति भावः । एतच कारिकयाप्युक्तम्।
तम्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तत्वं च तथा कर्तव भवत्यु दासौनः ॥
इति। चित्माबिध्यादिति हिःपाठोऽध्यायसमाप्तिसूचनार्थः ॥ १६४ ॥
हेयहाने तयोर्हेतू इति व्यूहा यथाक्रमम्। चत्वारः शास्त्र मुख्यार्थी अध्यायेऽस्मिन् प्रपञ्चिताः ॥ सङ्क्षिप्तसांख्य सूत्राणामर्थस्थान प्रपञ्चनात्। शास्त्र योगवदेवेदं सांख्यप्रवचनाभिधम् ॥ इति विज्ञानाचार्यनिर्मिते कापिलसांख्यप्रवचनस्य
भाष्ये विषयाध्यायः प्रथमः ।।
For Private And Personal Use Only