SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org و ४७ गुरवः सिद्धान्ततत्वं कथयन्ति ४ । तथा अशठ इति - ऋजुस्वभावः, गुर्वादिषु जीविका (निहि: ति) निरपेक्ष प्रवृत्तिरित्यर्थः शठो हि न विद्यायोग्यः ५ । तथा औचित्य कारीति Acharya Shri Kailassagarsuri Gyanmandir - लोकागमाविरोधेन गुर्वादिषु यथानुरूपं विनयादिप्रवृत्तिरौचित्यं तत्करणशीलः, औचित्य - हीनस्य शेषगुणाः सन्तोऽपि का शकुसुममङ्कासाः ६ । तथा दाक्षिण्यीति, दाक्षिण्य-मनुकूलता-जनचित्तानुवर्तित्वं, तद्वान्, निर्दाक्षिण्यो हि बन्धूनामप्युद्वेगकृत् ७ । तथा दमिति - जितेन्द्रियः, अजितेन्द्रियो हि गुरुसेवायामपि मन्दायते । तथा नीतिभृदितिसदाचारपरायणः, तद्वतो हि सर्वेऽपि साहाय्यं भजन्ते [ संदत्ते ] ९ । तथा स्थैर्यीति, स्थैर्यंकार्यारम्भेनौत्सुक्यं, तद्वान्, उत्सुका हि रामस्येन कार्यमारभमाणाः शास्तारमप्युद्वे जयन्ति १० । तथा धैर्यति, धैर्य - आपत्स्वपि मनसोऽक्षोभ्यत्वं तद्वान्, अधीरोऽपि विनाकुलितचेता गुरुमपि हीलयति ११ । तथा सद्धर्मार्थीति, स [ व् ] न ( १ ) - शोभनो धर्मोलोकप्रवाहरहित आज्ञानुगतः शुद्धो मार्गः, तस्यार्थी - गवेषक : १२ । तथा विवेकवा निति, पारिणामिक्या बुद्ध्या युक्तायुक्तविमर्शो विवेकः, तद्वान् १३ | तथा सुधीरिति, सुधीः- प्राज्ञः, अज्ञे हि वक्ताऽपि गुरुर्न किञ्चित्संस्कारमाधातुमिष्टे १४ । तदेवं पूर्वोदित सकलगुणग्रामसम्पन्नः त्वं भोः श्रोतः !, ततो मयोपदेश सर्वस्वं श्राव्य से इति वृत्तार्थः || २ || इदानीं योग्य श्रोतारं प्रति यद्वक्तव्यं तत्प्रस्तावनामारचयितुं वृत्तद्वयमाह - इह किल कलिकालव्यालवक्त्रान्तराल || ३ || प्रोत्सर्पद्भस्मराशिग्रह सखदशमाश्चर्य साम्राज्यपुष्यन् ॥ ४ ॥ व्याख्या - एवं विधे प्राणिवर्गे सति साधुवेषैः सोऽयं ' पन्थाः ' मार्गः अप्राथीति सम्बन्धः । ' अतानि ' विस्तारितः, कोऽसौ ? ' पन्थाः ' स्वेच्छाकल्पितं मतं ' स ' इति सकलजनप्रसिद्धः 'अय' मिति इदानीं प्रत्यक्षोपलक्ष्यमाणः । कथमप्राथि १ 'अभितः ' समन्ताद् भूरिदेशेष्वित्यर्थः । कः ? साधुवेपैः, साधोः सुविहितस्येव वेषोरजोहरणादि नेपथ्यं, न त्वाचारो, येषां ते तथेति, सन्मुनिलिङ्गमात्रधारिभिः । कुत एतदित्याह - विषयिभिः, विषयवन्ति संसारगुप्तौ बध्नन्ति आसेविनं प्राणिनमिति विषया:शब्दादयः तद्वद्भिः, विषयासङ्गो हि यतीनां दीक्षया विरुद्ध्यते । किंरूपः पन्थाः १ [[जिनोक्तिप्रत्यर्थी.] जिनानामुक्ति - र्वचनमागमः तस्य 'प्रत्यर्थी' विरोधी । कस्मादेवं विधः पन्थाः प्रथितस्तैः सङ्क्लिष्टेत्यादि, सक्लिष्टः - सातत्येन धार्मिकजनोपतापकर्त्ता रौद्राध्यवसायवान्, द्विष्टो - मत्सरी - गुणवद् गुणध्वंसनप्रगुणबुद्धिः मूढो हेयोपादेयविमर्श शून्यः, प्रखलः- प्रकर्षेण पिशुनः गुणवद् गुणासहूषणोरोपण चतुरः, जडो-दुर्मेधा यो जन-स् न - स्तेषामेव For Private And Personal Use Only
SR No.020632
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorHarshraj Upadhyay
PublisherJinduttsuri Gyanbhandar
Publication Year1953
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy